SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ भगवती १७८ पुद्गलान् पर्यादायव परिणमयति, न अपर्यादाय परिणमयति, तत्र गन्ध त्रिषये सुरभिदुरंभिस्वरूपगन्धद्वयस्य सुगन्धपुद्गलं सुगन्धपुद्गलं दुर्गन्धपुद्गलतया, दुर्गन्धपुद्गलं वा सुगन्धपुद्गलतया परिणमयति' इत्येकविध एव आलापको वोध्यः, रसविषये तु तिक्त-कटु-- कपाया--म्ल-मधुरभेदेन रसानां पञ्चविधत्वात् दशद्विकसम्मेलनात् दश आलापका भवन्ति, तथाहि तिक्त पुद्गलस्य कटुपुद्गलतया, कपाय पुद्गलतया, अम्लपुद्गलतया, मधुरपुद्गलतया परिसनात् चत्वारो भेदाः, कटुपुद्गलस्य कषायपुद्गलतया, अम्लपुद्गलतया, सधुरपुद्गलतया, परिणमनात् त्रयो भेदाः, कपायपुद्गलस्य अम्लपुद्गलतया, मधुरपुद्गलतया परिणमनात् द्वौ भेदौ, अम्लपुद्गलस्य मधुरपुद्गलत्या परिणमनात् एकः इति सर्वसम्मेलनेन दश आलापकाः संजाताः स्पर्शविपये तु देवो वाह्यान पुद्गलान् पर्यादाय कर्कशस्पर्शपुद्गलं मृदुकस्पर्शपुद्गल या परिणमयति इत्यग्रेणान्वयः 'एवं दो दो गरुयलहूय--सीयडसिणणिद्ध लुक्ख' को कषायरस के रूप में, आम्लरस के रूप में, मधुररस के रूप में परिणमाना, कपायरस को आम्लरस के रूप में, मधुररस के रूप में परिणमाना, आम्लरस को मधुररम के रूप में परिणमाना ' एवं दो दो amr' इत्यादि । आठस्पर्श के चार विकल्परूप आलापक इस प्रकार से हैं - गुरु स्पर्श के लघुस्पर्श रूप से परिणमाना, शीतस्पर्श को उष्णस्पर्श से परिणमाना, स्निग्धस्पर्श को रूक्षरूप से परिणमाना, कर्कशस्पर्श को कोमलरूप से परिणमाना, अथवा लघु को गुरु स्पर्शरूप से, उष्णस्पर्श को शीतस्पर्शरूप से, रूक्ष स्पर्श को स्निग्धस्पर्श रूप से, कोमल को कर्कश स्पर्श रूप से परिणमाना इस तरह कर्कश, मृदु, गुरु लघु, शीत, उष्ण, स्निग्ध और रूक्ष के भेद से स्पर्श છે અને (૪) તિકત રસને મધુર રસ રૂપે પરિણુમાવે છે, (૫) કડવા રસને ક્વાયરસ રૂપે, (૬) કડવા રસને ખાટા રસ રૂપે, અને (૭) કડવા રસને મધુર રસરૂપે પરિણમાવે છે (૮) કષાય રસને ખાટા રસ રૂપે, (૯) કષાય રસને મધુર રસરૂપે પરિણમાવે છે अने (१०) माटा रसने मधुर रस३ये परिशुभावे छे. ' एवं ' दो दो गख्य ઇત્યાદિ’ આઠ સ્પર્શના ચાર વિકલ્પરૂપ આલાપક આ પ્રમાણે છે– (૧) ગુરુ સ્પર્શીને લઘુ સ્પરૂપે પરિણુમાવવા, (૨) શીત સ્પર્શીને ઉષ્ણુ સ્પરૂપે પરિણુમાવવે, (૩) સ્નિગ્ધ સ્પર્શીને રૂક્ષ રપ રૂપે પરિણુમાવવા અને (૪) કર્કશ સ્પર્શના કામલ સ્પરૂપે પરિણુમાવવા અથવા લધુને ગુરુ સ્પર્શીરૂપે, ઉષ્ણુને શીત સ્પરૂપે, રૂક્ષને સ્નિગ્ધ સ્પર્શરૂપે અને કમળ સ્પર્શને કર્કશ (કઠાર, કઢણુ) સ્પરૂપે પર્ણિમાવવા આ રીતે ४४श, भृहु, गुरु, लघु, शीत, उष्णु, स्निग्ध भने उनी लेथी स्पर्शना श्री प्रार ५
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy