SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श. ६ उ. ८ सू. २ महर्द्धिकदेव विकुर्वणास्वरूपनिरूपणम् १७५ । हे गौतम ! देवः खलु तत्रगतानेव पुद्गलान् पर्यादाय ति इहगतान पुद्गलान, नो वा अन्यत्रगतान पुद्गलान पर्यादाय, कृष्णं नीलतया, नीलं वा कृष्णतया परिणमयति इत्यर्थः, न वरम् - पूर्वापेक्षया विशेषस्तु एतावानेव यत् अत्र 'विकुर्वति' इत्यस्य स्थाने 'परिणमयति' इति पदं भणितव्यम् । ' एवं कालगपोग्गलं लोहियपोग्गलत्ताए' एवं पूर्वोक्तप्रकारेणैव वाह्यान पुद्गलान् पर्यादायैव कालकपुद्गलं कृष्णपुद्गलं लोहितपुद्गलतया रक्तवर्णपुद्गलत्वेन परिणमयतीत्यर्थः, एवं कालगेणं जाव- सुकिल्लं' एवम् अनेनैव प्रकारेण कालकेन कृष्णवर्णपुद्गलेन यावत् शुक्लम् शुक्लवर्णपुद्गलः परिणमयितव्य इत्यर्थः । तथा चं यावत्करणात कृष्ण पुद्गलं हारिद्रवर्णपुद्गलतया, शुक्लवर्णपुद्गलतया च परिणमयति इत्याशयः । ति भाणियवं' हे गौतम! देवतत्रगत - देवलोकगत पुद्गलोंको ग्रहण करके ही, न की इहगत और न अन्यत्रगत पुद्गलोंको ग्रहण करके, कृष्णपुद्गल को नीलपुद्गलके रूपमें, नीलपुद्गलका कृष्णपुद्गलके रूपमें परिणमाता है । पूर्वकी अपेक्षा विशेष इतना ही है कि यहां पर 'विकुर्वति' इसके स्थान पर 'परिणमति' इस पदका प्रयोग बोल ते समय करना चाहिये । ' एवं कालगपोग्गलं लोहियपोग्गलत्ताए' इसी तरह से वह देव बाह्यपुद्गलोंको शरीरीसे भिन्न पुगलोंका ग्रहण करके ही कृष्णवर्णवाले पुद्गलको लोहित रक्त वर्णवाले पुगलके रूप परिणमाता है । ' एवं कालगेणं जाव सुकिल्लं' इसी तरह से वह देव काले वर्णवाले पुगलको शुक्लवर्णवाले पुगलकेरूपमें परिणमाता है । यहां 'यावत्' शब्द से कृष्णवर्णवाले पुद्गलको हारिद्रवर्णवाले पुद्गलके रूप में, शुक्लवर्णवाले पुद्गल के रूपमें परिणमा देता है अर्थात् परिवर्तित करતે દેવ દેવલેાકના પુદ્ગલાને ગ્રહણ કરીને જ કૃષ્ણપુદ્ગલને નીલપુદ્ગલરૂપે અને નીલપુદ્ગલને કૃષ્ણપુદ્ગલરૂપે પરિણુમાવે છે પરન્તુ આ ક્ષેત્રના કે અન્ય ક્ષેત્રના (આ ક્ષેત્ર અને દેવલેાક સિવાયનુ ક્ષેત્ર) પુદ્ગલાને ગ્રહણ કરીને તે એવું કરતે નથી. “यसाना अभिधाय श्ती मा आलसायमा भेटसी विशेषता छे त्या 'वकुर्वति = विठुर्वाणा १रे छे' मेवुं उडेवामां मन्युं छे, तेनी ग्यामे अहीं ' परिणमति = परिभावे छे' मेवं महेवु लेखे. " एवं कालगपोग्गलं लोहियपोग्गलत्ताए ' એજ પ્રમાણે તે દેવ ખાલ પુદગલાને ગ્રહણ કરીને જ કૃષ્ણવવાળા પુદ્ગલને લાલ— वर्षाना युगसइये परिष्णुभावे छे 'एवं कलगेणं जाव सुक्किल्लं' सेल प्रभा તે દેવ કૃષ્ણવર્ણવાળા પુદ્ગલને હારિદ્ર (પીળા) વધુ વાળા, અથવા સફેદ વર્ણવાળા
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy