SearchBrowseAboutContactDonate
Page Preview
Page 851
Loading...
Download File
Download File
Page Text
________________ भंगपतीस्त्र 'सबओ पोग्गला भिज्नंति' सर्वतः सर्वासु दिक्षु सर्वेभ्यो वस्त्रपदेशेभ्यो वा पुदगला भिधन्ते पृथयभवन्ति, 'जाव-परिणमइ ' यावत्-परिणमति, यावत् करणात सर्वतः पुद्गलाश्छिद्यन्ते, सर्वतः पुद्गलाः परिविध्वंसन्ते, सदा समितं पुद्गलाः भिद्यन्ते, सदासमितं पुद्गलाग्छिधन्ते, सदासमितं पुद्गलाः विध्वंसन्ते परिविध्वंसन्ते, सदा समितं च खलु तस्य वस्त्रस्यात्मा तवस्त्रमित्यर्थः शुरूपतया सुवर्णतया इत्यादि यावत्-सुखतया नो दु:खतया परिणमति, इति संग्राह्यम् , ' से तेणद्वेणं' हे गौतम ! तत् तेनार्थेन अल्पकर्मणः यावत् अल्पवेदनस्य जीवस्य यावत्-सर्वतः कर्मपुद्गलाः परिविध्वंसन्ते, तस्य च जीवस्य आत्मा यावत्-सुखतया नो दुःखतया परिणमतीति ॥ सु १॥ भिज्जति) उस पर जो मैल के पुद्गल जमे हुए होते हैं वे उस वस्त्र से सब ओर से दूर होने लग जाते हैं, (जाव परिणमइ ) यावत् वह वस्त्र पिलकुल साफ स्थिति में परिणम जाता है। यहां (यावत ) शब्द से (सर्वतः पुद्गलाः छिद्यन्ते, सर्वतः पुद्गलोः विध्वस्यन्ते, सर्वतः पुद्गलाः परिविध्वंसन्ते, सदा समितं पुद्गला भियन्ते, सदा समितं पुद्गलाण्डियन्ते, सदा समितं पुद्गलाः विध्वंसन्ते, परिविध्वंसन्ते, सदा समितं च तस्य वस्त्रस्य आत्मा सुरूपतया) इत्यादि सब पूर्वोक्त पाठ यहां ग्रहण किया गया है ऐसा जानना चाहिये। (से तेणटेणं ) इस कारण हे गौतम ! मैने ऐसा कहा है कि अल्पकमबोले यावत अल्पवेदनवाले जीव के यावत् सर्वतः कर्मपुद्गल बिलकुल नष्ट हो जाते हैं और उस जीव को अत्मा यावत् सुखरूप से दुःखरूा से नहीं-परिणम जाता है। "सवओ पोग्गला भिज्जति " ते १खने ali मतना Yी वखभाथी an 25 लय छ, “ जाव परिणमइ” भने त र तदन १२७ लय छ. सही " यावत् " ५६था“ सर्वतः पुद्गलाः छिद्यन्ते, सर्वतः पुद्गलाः विध्वस्यन्ते सर्वतः पुद्गलाः परिविश्वस्यन्ते, सदा समितं पुद्रा भिधन्ते, सदासमितं पुद्गलाश्छिधन्ते, सदासमितं पुद्गलाः विधंसन्ते, परिविधंसन्ते, सदा समितं च तस्य वस्त्रस्य आत्मा सुरूपतया " त्या पूर्वात सूत्र५४ मा यड ४३वाम मा०येछ. " से वेणडेण" गौतम ! तरणे में मेवु ४थु छ ? मपभथी અલ્પવેદના પર્યન્તના વિશેષણવાળા જીવના કર્મપુલનું છેદન, ભેદન આદિ થયા કરે છે અને તેમને આત્મા સુરૂપતા યુક્ત બને છે અને ઈષ્ટ, કાન્ત, પ્રિય આદિ રૂપે પરિણમતે રહે છે. એ આત્મા દુાખરૂપે પરિણમતું નથી,
SR No.009314
Book TitleBhagwati Sutra Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages1151
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy