SearchBrowseAboutContactDonate
Page Preview
Page 804
Loading...
Download File
Download File
Page Text
________________ ७८३ प्रमेयचन्द्रिका टी0 श० ६ उ० १ सू०२ करणस्वरूपनिरूपणम् वेदयमानास्ते निग्रन्थाः श्रमणाः महानिर्जराः महापर्यवसानाश्च भवन्ति । भगवान् उपसंहरनाह-से तेणद्वेणं जे महावेयणे से महानिज्जरे जाव-पसत्थ निज्जराए' हे गौतम ! तत् तेनार्थेन एवमुच्यते-ये महावेदनास्ते महानिर्जरा भवन्ति । यावत्-ये महानिर्जरास्ते महावेदनाः भवन्ति, महावेदनस्य अल्पवेदनस्य च मध्ये स श्रेयान् भवति, यः प्रशस्तनिर्जराभवति ॥ सू०१ ॥ जीवकरणवक्तव्यता। पूर्व जीवानां वेदना प्रतिपादिता, सा च वेदना करणतो भवतीति करण पदार्थ निरूपयितुमाह-'कइविहेणं भंते ' इत्यादि । मूलम्-कइविहे णं भंते ! करणे पण्णत्ते ? गोयमा ! चउबिहे करणे पण्णत्ते, तं जहा-मणकरणे, वइकरणे, कायकरणे, कम्मकरणे । गैरइयाणं भंते ! कइविहे करणे पण्णत्ते ? गोयमा ! चउबिहे पन्नत्ते, तं जहा - मणकरणे, वइकरणे, कायकरणे, कम्मकरणे। पंचिंदियाणं सव्वेसि चउविहे करणे पण्णत्ते । एगिदियाणं दुविहे-कायकरणे य,कम्मकरणे य । विगलिंदियाणं तिविहे वइकरणे,कायकरणे, कम्मकरणे य। नेरइयाणं भंते ! कि करणओ असायं वेयणं वेयंति, अकरणओ असायं वेयणं वेयंति? ही बनते हैं । अप भगवान् इस विषय का उपसंहार करते हुए कहते हैं ( से तेणटेणं जे महावेयणे से महानिज्जरे जाव पसत्थनिज्जराए) हे गौतम ! इसी कारण से मैंने ऐसा कहा है कि जो महावेदनावाले होते हैं वे महानिर्जरावाले होते हैं-यावत्-जो महानिर्जरावाले होते हैं-वे महावेदनावाले होते हैं। महावेदनावाले एवं अल्पवेदनावाले के बीच में वही उत्तम होता हैं जो प्रशस्त निर्जरावाला होता है । सू० १॥ બને છે. હવે મહાવીર પ્રભુ આ વિષયને ઉપસંહાર કરતા ગૌતમ સ્વામીને ४९ छे-(से तेणट्रेण जे महावेयणे से महानिज्जरे, जाव पसत्थनिजराए) है ગૌતમ ! તે કારણે મેં એવું કહ્યું છે કે જે મહાવેદનાવાળા હોય છે, તે મહાનિર્જરાવાળા હોય છે અને મહાનિર્જરાવાળા હોય છે, તે મહાદનાવાળા હોય છે. પણ મહાદનાવાળા અને મહાનિર્જરાવાળાની અપેક્ષાએ પ્રશસ્ત નિજ રાવાળે જીવ ઉત્તમ હોય છે. એ સૂત્ર ૧
SR No.009314
Book TitleBhagwati Sutra Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages1151
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy