SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ भगवती छाया-" इतः असंख्यगुणिता भवन्ति क्षेत्राऽप्रदेशता समये, यत् ते ततः सर्व एव अप्रदेशाः क्षेत्रतोऽणवः, द्विप्रदेशिकादिकेष्वपि प्रदेशपरिवर्धितेषु स्थानेषु, लभ्यते एकैक एव राशिः क्षेत्राऽप्रदेशानाम् , इतः क्षेत्रादेशेन एव समदेशिकाः असंख्यगुणाः, एकप्रदेशावगाढान् मुक्त्वा शेषावगाहनता, ते पुनर्द्विपदेशावगहनादिकाः सर्वपुद्गलाः शेषाः, तेच असंख्येयगुणाः अवगाहनस्थानबाहुल्यात् , " द्रव्येण भवन्ति इतः सप्रदेशाः पुद्गलाः विशेषाधिकाः, कालेन च भावेन च एवमेव भवेयुर्विशेषाधिकार, भावादिका, च वृद्धिरसंख्यगुणिता यत् अप्रदेशानाम् , ततः सप्रदेशिकानां क्षेत्रादिविशेषपरिदृद्धिः, "ठाणे ठाणे वइ, भावाईणं जं अप्पएसाणं, तं चिय भावाईणं परिभस्सइ सप्पए साणं" छाया- स्थाने स्थाने वर्धते भावादीनां यद्-अपदेशानाम् , तदेव भावादीनां परिभ्रश्यति सप्रदेशानाम् । अपएसाणं, तो सप्पएसियाणं, खेत्ताइ विसेसपरिवुड्डी' इनसे भी अधिक विशेषाधिक-द्रव्य की अपेक्षा जो सप्रदेश पुद्गल हैं वे हैं, इसी तरह से काल की अपेक्षा और भाव की अपेक्षा से विशेषाधिक समझना चहिये जिस कारण अप्रदेशों की भावादिक वृद्धि असंख्यातगुणी होती है इसी कारण सप्रदेशिकों की क्षेत्रादि वृद्धि विशेषाधिक होती है। "ठाणे ठाणे वट्टा' इत्यादि। स्थान स्थान पर जो भावादिक अप्रदेशों की वृद्धि होती है, वही भावादिक सप्रदेशों की हानि है। सियाणं खेत्ताइ विसेसपरिवुड्ढी) द्रव्यनी अपेक्षा २ मुहगत सप्रदेशी छ, તેઓ તેમના કરતાં ક્ષેત્રની અપેક્ષાએ સપ્રદેશી પુદગલ કરતાં) વિશેષાધિક હોય છે. એ જ પ્રમાણે કાળની અપેક્ષાએ અને ભાવની અપેક્ષાએ પણ વિશેષાધિકતા સમજવી. જે કારણે અપ્રદેશની ભાવાદિક વૃદ્ધિ અસંખ્યાતગણી થાય છે, તે કારણે સપ્રદેશિકેની ક્ષેત્રાદિવૃદ્ધિ વિશેષાધિક થાય છે. (ठाणे ठाणे वडूढइ ) त्या પ્રત્યેક સ્થાને ભાવાદિક અપ્રદેશની જેટલા પ્રમાણમાં વૃદ્ધિ થાય છે; એટલા જ પ્રમાણમાં ભાવાદિક સપ્રદેશોની હાનિ થાય છે.
SR No.009314
Book TitleBhagwati Sutra Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages1151
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy