________________
૨૯
दुगुणादओ वि एवं भावेणं जावऽणन्तगुणा " ॥ ५ ॥ छाया - " भावेन अपदेशा ये ते कालेन भवन्ति द्विविधा अपि ।
भगवती सूत्रे
द्विगुणादयोऽपि एवं भावेन यावत् - अनन्तगुणाः " ॥५॥
अयमर्थ:- भावतो ये अमदेशा एकगुणकालत्वादयो भवन्ति ते कालतो द्विधाSura - समदेशाः, अपदेशाच, तथा भावेन द्विगुणादयोऽपि अनन्तगुणान्ताः, एवम् - द्विविधा अपि भवन्ति, ततथ
44
कालाsपएसयाणं, एवं एक्केकओ वह रासी । एक्केकगुणद्वाणम्मि एगगुणकालयाई || ६ || छाया - " कालाऽप्रदेशका नामेवम् एकैकतो भवति राशिः । एकै गुणस्थाने एकगुणकालकादिपु " ॥ ६ ॥
अयं भावः - एकगुणकाल - द्विगुणकालादिषु गुणस्थानकेषु मध्ये एकैकस्मिन् काल की अपेक्षा वहां बहुत्व कहा गया है। यही बात आगे गाथाकार कहते हैं (भावेणं अपएसा ) भाव की अपेक्षा जो एकगुणकालत्व आदि वर्ण वाले होने से अप्रदेश पुद्गल हैं - वे काल की अपेक्षा से सप्रदेश और अप्रदेश दोनों प्रकार के होते हैं । द्विगुण से लेकर अनन्तगुण पर्यन्त गुणवाले पुद्गल जो कि भाव की अपेक्षा सप्रदेश कहे गये हैं-वे भी काल की अपेक्षा से सप्रदेश और अप्रदेश दोनों प्रकार के होते हैं।
4 काला पएसया णं ' इत्यादि ।
इस तरह से एक गुण कृष्ण, दो गुण कृष्ण आदि वर्ण वाले पुद्गल रूप गुणस्थानकों के बाच में एक २ गुण कृष्णादि वर्ण वाले पुगल रूप गुणस्थान में काल की अपेक्षा अप्रदेश पुगलों की एक एक राशि हो
अपेक्षामे त्यां महुत्व ह्युं छे. मेन वात गाथाअर भागण हे छे - (भावेणं अपएस जे ते काले होंति दुविधा वि दुगुणादओ वि एवं भावेणं जाव अनंतगुणा ) ભાવની અપેક્ષાએ કૃષ્ણતા આદિ વણુના એક અંશવાળા હાવાથી જેમને અપ્રદેશી પુદ્ગલ કહ્યાં છે, તેઓ કાળની અપેક્ષાએ સપ્રદેશી પણ હાઈ શકે છે અને અપ્રદેશી પણ હાઇ શકે છે. કૃષ્ણતા આદિના છે, ત્રણ આદિ અશાવાળાં જે પુદ્ગલાને ભાવની અપેક્ષાએ સપ્રદેશી કહ્યાં છે, તેઓ પણ કાળની અપેક્ષાએ સપ્રદેશી પણ હાઈ શકે છે અને અપ્રદેશી પણ હાઈ શકે છે.
"
कालापएसयाणं त्याहि.
આ રીતે એક ગુણુ કૃષ્ણ (કૃષ્ણુતાના એક અશવાળા ), ખે ! કૃષ્ણ આદિ વણવાળા પુદ્ગલ રૂપ ગુણુ સ્થાનકોમાંના કૃષ્ણુતા આદિના એક એક ગુણવાળા પુછ્યલ રૂપ ગુણસ્થાનમાં કાળની પેક્ષાએ અપ્રદેશી પુદ્ગલાની એક