SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०५ उ०७ सू०६ पुद्गलद्रव्यस्याल्पवहुत्वनिरूपणम् ५२२ गौतम! सर्वस्तोकम् क्षेत्रस्थानायुष्कम् , अवगाहनास्थानायुष्कम् असख्येयगुणम् , द्रव्यस्थानायुष्कम् असंख्येयगुणम् , भावस्थानायुष्कम् असंख्येयगुणम् , (गाथा) क्षेत्रावगाहनाद्रव्यम् , भावस्थानायु च अल्पवहु । क्षेत्रं सर्वस्तोकम् , शेपाणि स्थानानि असंख्येयानि" ॥ मू०६॥ पुगल द्रव्य के अल्प बहुत्व की वक्तव्यता(एयस्स णं भंते ! ) इत्यादि । . सूत्रार्थ-( एयस्त णं मते दबहाणाउयस्स खेत्तट्ठाणाउयस्स भोगाहणट्ठाणाउयस्त भावट्ठाणाउयस्त कयरे कयरेहितो जाव विसेसाहिया) हे भदन्त ! इन द्रव्य स्थानायुष्क, क्षेत्रस्थानायुष्क, अवगाह नास्थानायुष्क और भावस्थानायुष्क इनमें कौन किसकी अपेक्षा यावत् विशेषाधिक है ? (गोयमा) हे गौतम ! ( सव्वत्थोवे खेत्तट्ठाणाउए, ओगाहणहोणाउए, असंखेज्जनुणे, दवट्ठाणाउए असंखेज्जगुणे, भावहाणाउए असंखेज्जगुणे ) सब से कम क्षेत्रस्थानायुष्क है इसकी अपेक्षा असंख्यात गुणा अवगाहनास्थानायुष्क है अवगाहनास्थानायुष्क की अपेक्षा असंख्यातगुणा द्रव्यस्थानायुष्क है द्रव्यस्थानायुष्क की अपेक्षा भसंख्यानगुणा भावस्थानायुष्फ है । (खेत्तोगाहणदव्वे क्षेत्र, अवगाहना न्य और भावस्थानायुक का अल्प बहुत्व इस प्रकार से है, कि क्षेत्र – પુદ્ગલ દ્રવ્યના અલ્પબહુવનું નિરૂપણ – (एयस्स ण भंते !) इत्यादि सूत्राथ-(एयरस ण भंते ! दबढाणाउयस्स खेतवाणाउयस्स ओगाहणद्वाणाउयस्स भावोणाउयस्स कयरे कयरे हितो जाव विसेसाहिया ?) ભદન્તદ્રવ્ય સ્થાનાયુષ્ક, ક્ષેત્રસ્થાનાયુષ્ક, અવગાહના સ્થાનાયુષ્ક અને ભાવ સ્થાનાયુષ્ક, એ ચારમાંથી કર્યું કે ના કરતાં અલ્પ છે? કયું કોના કરતાં અધિક છે? કયું કેની બરાબર છે? અને કહ્યું કેનાથી વિશેષાધિક છે ? (गोयमा) गौतम! (सव्वत्थोवे खेत्तद्वाणाउए, ओगाहणढाणाउण असंखेज्जगुणे, दवढाणाउए असखेज्जगुणे, भावद्वाणाउए अस खेज्जगुणे ) सौथी અલ્પ ક્ષેત્રસ્થાનાયુષ્ક છે. તેના કરતાં અસ ખ્યાતગણું અવગાહના સ્થાનાયુષ્ક છે. અવગાહના સ્થાનાયુષ્ક કરતાં અસંખ્યાત ગણુ દ્રવ્ય રથાનાયુષ્ક હોય છે અને द्र०यस्थानायु ४२di ममच्यातगाला स्थानायु हाय छे. (खेत्तोगाहण दब्वे) ઈત્યાદિ. ક્ષેત્ર, અવગાહના, દિવ્ય અને ભાવાયુષ્યની અલ્પતા અથવા
SR No.009314
Book TitleBhagwati Sutra Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages1151
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy