SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ भगवतीसरे केवच्चिरं होइ ? ' हे भदन्त ! अशब्दपरिणतस्य खलु पुद्गलस्य अन्तरम्-अन्तरकाला कालतः कियच्चिरं क्रियत्कालं भवनि ? भगवानाह-'गोयमा ! जहण्णणं एगं समयं, उक्कोसेणं आवलियाए असंखज्जइभागं' हे गौतम ? अशब्दपरिणतस्य खलु पुद्गलस्य अन्तरं जघन्येन एकं समयम् , उत्कर्पण आवलिकायाः असंख्येय सागं भवति ॥ सू०५॥ पुद्गलद्रव्यस्याल्पवहुत्वप्रस्तावः । मूलम् - एयस्स णं भंते ! दबढाणाउयस्स, खेत्तट्ठाणाउयस्स ओगाहणहाणाउयस्स, भावट्ठाणाउयस्ल कयरे कयरेहिंतो जाव-विसेसाहिए ? गोयमा ! सव्वत्थोवे खेत्तहाणाउए, ओगाहणट्ठाणाउए असंखेजगुणे, दवहाणाउए असंखेज्जगुणे, भावट्ठाणाड़ए असंखेज्जगुणे-(गाहा) खेत्तोगाहणव्वे,भावटाणा उयं च अप्पबहुं । खेत्ते सव्वत्थोवे, सेसा ठाणा असंखेज्जा ॥सू०६॥ - छाया--एतस्य खलु भदन्त ! द्रव्यस्थानायुष्कस्य, क्षेत्रस्थानायुष्कस्य, अवगाइनास्थानायुष्कस्य, भावस्थानायुप्कस्य, कतरत् कतरेभ्यो यावत्-विशेषाधिकम् ? ब्दरूप से परिणत हुए पुद्गल स्कन्ध का अंतरकाल कितना है ? उत्तर में प्रभु कहते हैं-(गोयमा) हे गौतम ! ( जहण्णेणं एगं समय उकोसेणं आवलियाए असंखेज्जइभागं ) अशब्दरूप से परिणत पुद्गल स्कन्ध का अन्तर काल जघन्य से तो एक समय का है और उत्कृष्ट से आवलिका के असंख्यातवें भाग प्रमाण है । सू० ५ ॥ A-(असहपरिणयस्व ण भंते । पोग्गलरस अतर कालओ केवञ्चिर होइ ? ) 3 Hera ! १५४ ३५ परिणभेसा पुगि २४-धना मत२४७ કેટલું હોય છે? - उत्तर-(गोयमा ! जहण्णेण एग समय', उक्कोसेण आवलियाए असखेज्जइ भाग) र गौतम ! अश४३२ परिशुभेसा युदास ४५ मत ઓછામાં ઓછા એક સમયને અને વધારેમાં વધારે આવલિકાના અસંખ્યા તમાં ભાગ પ્રમાણ હોય છે. સૂપ
SR No.009314
Book TitleBhagwati Sutra Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages1151
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy