SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ ५०० . . . भगवतीस इत्येवस्वरूपैश्चतुभिर्विकल्पैः स्पृशति । ' दुप्पएसिओ तिप्पएसियं फुसमाणो आइल्लएहि य, पच्छिल्लएहि य तिहिं फुसइ' विप्रदेशिकः स्कन्धः त्रिप्रदेशिक स्कन्धं स्पृशन् आद्यैश्च त्रिभिः, पश्चिमैः अन्तिमैश्च त्रिभिः 'देशेन देशं स्पृशति । 'देशेन देशान् स्पृशति ''देशेन सर्व स्पृशति' इति आये स्त्रिभिः, सर्वेण देश स्पृशति, “ सर्वेण देशान् स्पृशति'' सर्वेण सर्व स्पृशति । इत्येवंरूपैः अन्तिमैः त्रिभिः, सर्वमेलनया पभिर्विकल्पैः स्पृशति 'मज्झिमएहिं तिहिं विप्पडिसेहेयच मध्यमैत्रिभिः विप्रतिषेधयितव्यम् निषेधः कर्त्तव्या, देशैः देश, देशै देशान् , देशैः सर्वम् ' इत्येवं मध्यमत्रिविकल्पैः न स्पृशतीत्यर्थः । 'दुप्पएसिओ जहा तिप्पएसिय फुसाविओ एवं फुसावेयचो जाव-अणंतपएसियं' द्विप्रदेशिको यथा तिप्पएसियं फुसमाणो आइल्लएहिय, पच्छिल्लएहिय तिहिं फुसइ ) विप्रदेशी स्कन्ध जब किसी त्रिप्रदेशी स्कन्ध का स्पर्श करता है तब वह आदि के तीन विकल्पों और अन्त के तीन विकल्पों के अनुसार ही स्पर्श करता है। आदि के तीन विकल्प (देशेन देशं स्पृशति, देशेन देशान् स्पृशति, देशेन सर्व स्पृशति) ये हैं । और अन्त के ३ विकल्प (सण देशं स्पृशति, सर्वेण देशान् स्पृशति, सर्वेण सर्व स्पृशति) ये हैं। इस तरह द्विप्रदेशी स्कन्ध षटू विकल्पों के द्वारा त्रिप्रदेशी स्कन्ध का स्पर्श करता है। (मज्झिमएहिं तिहिं विपडिसे हेयन्वं) यहां पर चीच के (देशः देशं स्पृशति देशः देशान् स्पृशति, देशासर्व स्पृशति) ये तीन विकल्प निषिद्ध किये गये हैं। क्यों कि इन विकल्पों द्वारा वह उसका स्पर्श नहीं करता है । (दुप्पएसिओ जह तिप्पएसियं फुसाविओ एवं फुसायव्यो जाव अणंतपएसियं) हिप्रदेशी स्कंध जिस पद्धति के सिय फुसमाणो आइल्लएहि य, पच्छिल्लएहि य तिहिं फुसइ" न्यारे विदेशी સ્કન્ધ ત્રિપદેશી કલ્પને સ્પર્શ કરે છે, ત્યારે શરૂઆતના ત્રણ અને છેલ્લા ત્રણ વિકલ્પ અનુસાર જ સ્પર્શ કરે છે. એટલે કે તે પિતાના એક દેશથી તેને એક દેશના અનેક દેશે અને સમસ્ત દેશને સ્પર્શ કરે છે. તથા પિતાના સમસ્ત દેશથી તેનાં એક દેશને, અનેક દેશને અને સમસ્ત દેશને સ્પર્શ કરે છે. આ રીતે પહેલાં ત્રણ અને છેલ્લા ત્રણ વિકલ્પ સ્વિકારવામાં आव्या छ. ५२-तु" मज्झिमएहि तिहिं विपडिसेहेयव्य" पश्यना र . નો નિષેધ (અસ્વીકાર) કરવામાં આવ્યો છે, એટલે કે ક્રિપ્રદેશી સ્કન્ધ તેના અનેક દેશ વડે ત્રિપ્રદેશી સ્કલ્પના એક દેશને, અનેક દેશને અથવા समस्त शाना २५श ४२ते नथी. " हुप्पएसिओ जहा तिप्पएसिय फुसाविओ एवं फुसायचो. जाव अणतपएसिय" विदेशी २४५ - २ शत विदेशी
SR No.009314
Book TitleBhagwati Sutra Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages1151
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy