SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ - का टीका ० ५ उ० ७ सू० १ सप्तमोद्देश क विषयनिरूपणम् ४४५ “अन्तरकालविषयकप्रश्नः, एकं समयम् असंख्यकालः, अनन्तकालः इत्युत्तरम्, ततः - एक प्रदेशावगाढसर्कम्पपुद्गलस्य यावत् - असंख्य प्रदेशावगाढस्य अन्तरकालचिचारः, एकप्रदेशावगाढ निष्कम्पपुद्गलस्य यावत् - असंख्य प्रदेशावगाढस्य अन्तरकालविचारः, वर्णादिशब्दा शब्द परिणतान्तपुद्गलस्यान्तरकालविचारः, पुद्गलद्रव्यस्थानायु - क्षेत्रस्थानायुः - अवगाहनास्थानायु: - भावस्थानायुषाम् अल्पबहुत्वविचारः, ततो नैरयिंकानामारम्भपरिग्रहविचारः, असुरकुमाराणामारम्भपरिग्रहमतिपादनम्, पृथिवीकायादीनामारम्भः शरीर- कर्म - भवन - देवीप्रभृतिपरिग्रहविचारः आसन-शयन- भाण्डार- उपकरणप्रभृतिपरिग्रहविचारः असुराणाम्, एकेन्द्रियके यावत् अनन्तप्रदेशिक स्कन्ध के अनन्त काल का प्रश्न, जघन्य एक समय, असंख्यात का, एवं अनन्त काल का अन्तर काल है ऐसा समाधान | एक प्रदेश में अवगाढ तथा सकम्प ऐसे पुद्गल के यावत् असंख्यात प्रदेशावगाढ पुद्गल के अन्तर कोल का विचार, एक प्रदेश में अवगाढ हुए निष्कम्प पुद्गल के यावत् असंख्यात प्रदेशावगाढ हुए पुद्गल के अन्तर काल का विचार, वर्णादि रूप से शब्द रूप से तथा अशब्दरूप से परिणत हुए पुल के अन्तर काल का विचार । पुद्गलद्रव्य के भेदरूप द्रव्य स्थानायु, क्षेत्रस्थानायु, अवगाहनास्थानायु और भावस्थानायुओं के अल्प बहुत्व का विचार, नैरयिकों के आरंभ परिग्रह का विचार । असुरकुमारों के अरंभ परिग्रह का विचार, पृथिवीकायादिकों का आरंभ। शरीर, कर्म, भवन, देव देवी इत्यादि परिग्रह तथा आंसन शयन, भाण्ड, मात्र, उपकरण आदि परिग्रह असुरकुमारों का है, ऐसा ગલના દ્વિપ્રદેશિક સ્કન્ધના અને અનન્ત પ્રદેશિક પન્તના સ્કન્ધાના અન્તર કાલના પ્રશ્ન અને જઘન્ય એક સમય, અને ઉત્કૃષ્ટ અસખ્યાતકાળ, અને અન'તકાળના અન્તરકાળ છે એવા ઉત્તર. એક પ્રદેશાવગાઢ સકપ પુદ્ગલથી લઈને અસંખ્યાત પ્રદેશાત્રગાઢ પ - ન્તના પુદ્ગલના અન્તરકાળના વિચાર, એક પ્રદેશાવગાઢ નિષ્કપ પુદ્ગલથી લઈને અસંખ્યાત પ્રદેશાવગાઢ પન્તના પુદ્ગલના અન્તર કાળના વિચાર, - વર્ણાદિ રૂપે, શબ્દ રૂપે, તથા અશબ્દ રૂપે પરિણમતા પુદ્ગલના અન્તર કાળને વિચાર, ઈત્યાદિનું આ ઉદ્દેશામાં પ્રતિપાદન કર્યું છે. પુદ્ગલ દ્રવ્યના ભેદંપ દ્રવ્ય સ્થાનાયુ, ક્ષેત્ર સ્થાનાયુ, અવગાહના સ્થાનાયુ અને ભાવ સ્થાનાયુના અપ અને બહુત્વના વિચાર, નારકાના આરંભ પરિગ્રહના વિચાર, અસુરકુમારના આરંભ પરિગ્રહના વિચાર, ' પૃથ્વીકાય આદિકાના આરંભના વિચાર. શરીર, उर्भ, लवन, हेव, हेवी धत्याहि परिग्रह तथा आसन, शयन, लांडे, मात्र, भ ५७ .
SR No.009314
Book TitleBhagwati Sutra Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages1151
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy