SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श० ५ ७० ६ सू० ६ नैरपिकविकुर्षणापरूपणम् ४२३ - एकत्वमपि प्रभुर्वितिम्, पृथक्त्वमपि प्रभुर्विकुर्वितुम् , एकत्वं विकुर्वमाणा एकं महद् मुद्गररूपं वा, मुसुण्डिरूपं वा इत्यादि. एव. पृथक्त्व विकुत्रमाणा मुद्गररूपाणि वा, असुण्डिरूपाणि वा' इत्यादि । ' ताई संखेज्जाइं. नो असंखेज्जाइं, एवं संबद्धाइ, सरीराइं विउविति, विउवित्ता अन्नमन्नस्स कार्य अभिहणमाणा वेयणं उदीरेंति, उज्जलं, विउलं, पगाढं, ककसं, कडुअं फरुसं, निहुर' चंडं, तिव्वं, दुक्खं, दुग्गं, दुरहियासं' तानि संख्येयानि, नो असंख्येयानि, एवं संवद्धानि शरीराणि विकुर्वन्ति, विकुर्वित्वा अन्योन्यस्य कायम् अभिघ्नन्तः, अभिनन्तः वेदनाम् उदीरयन्ति, उज्ज्वलाम् , विपुलाम्, प्रगाढाम् , कर्कशाम् , कटुकाम् ' इत्यन्त जीवाभिगमसूत्रोक्तं संग्राहयम् , तत्र वेदनायाः 'उज्ज्वलाम् , दुर्गाम्'- इत्यादिविशेपणाना: रूपों की भी विकुर्वणा कर सकता। एकरूप की जब वह विकुर्वणा कर-: ता है तब वह एक बहुत विशाल मुद्गरके रूपकी विकुर्वणा करता है,या मुसंढी (शास्त्रविशेष) के रूपकी विकुर्वणा करता है इत्यादि,और जब वह " अनेकरूपोंकी विकुर्वणा करता है तब वह अनेक मुद्गरके रूपों विकु. र्वणा करता है या मुसंढी के अनेकरूपों की विकुर्वणा करता है इत्यादि अनेक रूपों की जो यह विकुर्वणा करता है सो वे रूप "संखेज्जोइं" संख्यात ही होते हैं " नो असंखेज्जाई" असंख्यात नहीं होते हैं। (एवं संबद्धाइ सरीराइं घिउन्विति विउन्वित्तो अन्नमन्नस्स कार्य अभिहण्णमाणा वेयणं उदीरेंति, उज्जलं, विउलं, पगाढं, ककसं, कडु, फरस, निठुरं, चंड, तिव्वं,दुक्ख', दुग्गं, दुरहियास) वे विकुर्वित रूप सबद्ध ही होते हैं, असंबद्ध नहीं होते। ऐसे रूपों की विकुर्वणा करके - वे नारकजीध आपस में एक दूसरे नारक के शरीर को चोट पहुँचाते ત્યારે કાં તે એક ઘણુજ વિશાળ મગદળના રૂપની શસ્ત્રવિશેષની વિકુવરણ કરે છે અથવા તે મુસંઢી આદિ એકેક રૂપની વિદુર્વણુ કરે છે. જ્યારે તે અનેક રૂપની વિકવણું કરે છે ત્યારે અનેક મગદળનાં રૂપોની અથવા તે भने भुटी माहिनां यानी विणा रे छ. संखेन्जाई, नो असंखेज्जाई" તે સંખ્યાત રૂપની જ વિમુર્વણુ કરી છે, અસંખ્યાત રૂપની વિદુર્વણુ કરી Art नथी. एवं संबद्धाई सरीराइ विउव्विति, विउवित्ता अन्नमन्नस्स कायं अभिहण्णमाणा वेयणं उदीरति, उज्जलं, विउलं, पगाढं ककसं, कडुअं, फरुसं, निद्टुर चंडं, तिव्वं, दुक्खं, दुग्गं, दुरहियासं " विति३। समद (स બીજા સાથે જોડાયેલાં હોય છે, અસંબદ્ધ હોતાં નથી. આવાં વૈકિયરૂપની
SR No.009314
Book TitleBhagwati Sutra Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages1151
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy