SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टोका श०५उ०६सू०३ कुलकरतीर्थकरादिवक्तव्यतानिरूपणम् ३५३ कान्ता, सुरूपा, प्रतिरूपा, चक्षुष्कान्ता, श्रीकान्ता, मरुदेवीति नामानि । ' एवंचेव तित्थयरा तित्थयरमायरो, पियरो' एवमेव-उक्तरीत्यैव तीर्थकरा:-ऋषभादिवर्धमानान्ताः, तीर्थकरमातरः चतुर्विशतिः तासां च नामानि-मरुदेवी, विजया, सेना, सिद्धार्था, मंगला, सुसीमा, पृथ्वी, लक्ष्मणा, रामा, नन्दा, विष्णुः, जया, श्यामा, सुयशाः, सुव्रता,अचिरा, श्रीः, देवी, प्रभावती, पद्मा, वप्रा, शिवा, वामा, त्रिशला चेति । तीर्थकरपितरश्च चतुर्विंशतिः ते च १ नाभिः, २जितशत्रुः, ३जितारिः, ४ संवर, ५ मेघः, ६ धरः, ७ प्रतिष्ठः, ८ महासेना, ९ क्षत्रियः, १० सुग्रीवः, ११ दृढरथः, १२ विष्णुः, १३ वसुपूज्यक्षत्रियः, १४ कृतवर्मा, १५ सिंहसेनः, स्त्रियां हुई हैं-इनके भी नाम इस प्रकार से हैं-१ चन्द्रयशा, २ चन्द्रकान्ता, ३ सुरूपा, ४ प्रतिरूपा, ५ चक्षुष्कान्ना, ६ श्रीकान्ता और ७वीं मरुदेवी इसी प्रकारसे इस काल में यहां (तिस्थयर मायरो पियरो) तीर्थकर-ऋषभ से लेकर वर्धमान पर्यन्त २४ तीर्थकर, तीर्थंकरों की २४ माताएँ, और तीर्थंकरों के २४ पिता हुए हैं। तीर्थंकरों की २४ माताओं के नाम इस प्रकार से हैं-१ मरुदेवी,२ विजया, ३ सेना४ सिद्धार्थी, ५ मंगला, ६ सुसीमा, ७ पृथ्वी, ८ लक्ष्मणा, ९ रामा, १० नन्दा, ११ विष्णु १२ जया, १३ श्यामा, १४ सुयशा, १५ सुव्रता, १६ अचिरा, १७ श्री, १८ देवी, १९ प्रभावती, २० पना, २१ वप्रा, २२ शिवा, २३ वामा और २४ त्रिशला। तीर्थकर के जो २४ पिता हुए हैं उनके नाम इस प्रकार से हैं-१ नाभि, २ जितशत्रु, ३ जितारि, ४ संवर, ५ मेघ, ६ धर, ७ प्रतिष्ठ, ८ महासेन, ९ सुग्रीव, १० दृढरथ, ११ विष्णु, १२ पत्नी-माना नाम मा प्रभारी छ-(१) यन्द्रयशा, (3) यन्द्रशन्ता (3) सु३५ा, (४) प्रति३५), (५) यान्ता , (६) श्रीन्ता भने (७) भ३वी. मेरा प्रभारी આ અવસર્પિણી કાળમાં અહી અષભદેવથી મહાવીર સ્વામી પર્યન્તના ૨૪ તીર્થકર થઇ ગયા છે. તે ચોવીસ તીર્થકરોની માતાઓનાં નામ અનુક્રમે આ प्रभा छ-(१) महेवी, (२) विन्या, (3) सेना, (४) सिद्धार्थी, (५) मnal, (६) सुसीमा, (७) पृथ्वी, (८) सभण!, () रामा, (१०) नन्हा, (११) GOY, (१२) स्या, (१३) श्यामा, (१४) सुया, (१५) सुबत , (१६) माथिस, (१७) श्री, (१८) हेवी, (16) माती, (२०) ५५, (२१) , (२२) शिवा, (२३) पामा मन (२४) निशा ચોવીસ તીર્થકરોના પિતાનાં નામ નીચે પ્રમાણે છે (१) नालि, (२) शत्रु, (3) तारी, (४) स१२ (4) मेध, (6) ५२, (७) प्रतिष्ठ. (८) भलासेन, (A) सुश्रीव, (१०) ८२थ, (११) Kore, (१२)
SR No.009314
Book TitleBhagwati Sutra Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages1151
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy