SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ भगवती तत्सम्बन्धात् शब्दोऽपि सर्वदूरमूल उच्यते। तम् अत्यन्त दुरवर्तिनम् अत्यन्त निकटवर्तिनं च अथ च अनन्तिम् न अन्तिकमासम्मम् अनन्तिकम् अपितु दूरान्तिकसमीपवर्तिनम् अपिशव्दम् जानाति केवलज्ञानेन तस्य सर्वविषयप्रत्यक्षवाद पश्यति केवलदर्शनेन, गौतम स्तत्र कारणं पृच्छति-' से केणटेणं तं चेव केव लीणं आरगयंत्रा, पारगयं वा जाव पासइ ? हे भदन्त । तत्केनार्थेन तदेव पूर्वोक्त सर्वम् केवली केवलज्ञानी आराद गतं वा, पारगतं वा यावत्-पश्यति, यावत्करणात् सर्वदूरमूलम् , अनन्तिकम् शब्दं जानाति इति संग्राह्यम् । भगवान तत्र कारण प्रति पादयति- 'गोयमा!' हे गौतम ! केवलीणं पुरत्थिमेणं मियं पि जाणाइ.' केवली खलु पौरस्त्ये पूर्वदिग्भागे केवलज्ञानमाहात्म्यात् मितं-परिमितम्-ग्राम नगरादिकमपि केवलज्ञानेन जानाति, अथ च अमितम् अनन्तम् असंख्येयं,वा जीवाजीवादिकं सर्वमपि केलज्ञानेन जानाति, एवं तथैव 'दाहिणेणं. को जानते हैं केवलज्ञानद्वारा, क्यों कि केवलज्ञान का स्वभाव ही ऐसा है कि जिससे वह समस्त विषयों को स्पष्टरूप से जानते हैं । तथा केवल दर्शन से केवली भगवान् समस्त विषयों को स्पष्टरूप से देखते हैं। ___ अब गौतम इस विषयमें कारण पूछनेकी अभिलाषासे प्रभुसे प्रश्न करते हैं कि-' से केणष्टेणं तं चेव केवली णं आरगयाई वा पारगयं वा जाव पासइ' हे भदन्त ! ऐसा आर किस कारण से कहते हैं कि केवल ज्ञानी दूर रहे हुए पास रहे शब्दों को केवलज्ञान द्वारा जानते हैं और केवल दर्शन द्वारा देखते हैं ? इसके उत्तर में प्रभु कहते हैं कि- 'गोयमा' हे गौतम ! केवली णं पुरथिमेणं मियं पिजाणइ, अमियं पि जाणइ, केवली भगवान् पूर्वदिग्भाग में केवलज्ञानके माहात्म्यसे परिमित-ग्रामनगर आदि को भी जानते हैं और अपरिमित अनन्त अथवा असंख्यात સ્વભાવ જ એ છે કે એ જ્ઞાન દ્વારા કેવળી સમસ્ત વિષને સ્પષ્ટરૂપે જાણ શકે છે. તથા કેવલી ભગવાન કેવળ દર્શનથી સમસ્ત વિષને સ્પષ્ટ રીતે દેખે છે. હવે તેનું કારણ જાણવા માટે ગૌતમ સ્વામી નીચેને પ્રશ્ન પૂછે છે(से केणटेणं त' चेव केवलीणं आरगयाइं पा पारगयं वा जाव पासई ) 3 ભદત ! આપ શા કારણે એવું કહે છે કે કેવળી ભગવાન દૂરના અને પાસેના શબ્દોને કેવળજ્ઞાન દ્વારા જાણે છે અને કેવળદર્શન દ્વારા દેખે છે? ___उत्तर- " गोयमा " गौतम! ( केवलीणं पुरथिमेणं मिय पि जाणई अमियं पि जाणइ ):पक्षी सवान, अवज्ञानना प्रभावथी पूर्व दिशाना २. મિત-ગામ નગર આદિને પણ જાણે છે અને પરિમિત અનત અથવા અસંખ્યાત સમસ્ત જીવ અજીવાદિક પદાર્થોને પણ જાણે છે, “ઘ'' એજ
SR No.009314
Book TitleBhagwati Sutra Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages1151
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy