SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ भगवतीस्त्र पश्यति । तत् केनार्थेन तदेव केवली आराद्गतं वा, पारगतं वा यावत्-पश्यति ? गौतम ! केवली पौरस्त्ये मितम् अपि जानाति, अमितमपि जानाति, एवं दक्षिणे, पश्चिमे, उत्तरे, ऊर्ध्वम् , अधः, मितमपि जानाति अमितमपि जानाति सर्व जानाति केवली सर्वं पश्यति केवली, सर्वतो जोनति, पश्यति, सर्वकालं सर्वभावान् णं भंते ! तं चेव केवली णं आरगयं वा जाव पासइ) हे भदन्त ! ऐसा आप किस कारण से कहते हैं कि केवली मनुष्य पास के, दूर के, बीच के शब्दों को एवं आदि अन्त से रहित शब्दों को जानते हैं और देखते हैं । (गोयमा ! केवली णं पुरथिमेणं मियं पि जाणइ, अमियं पि जाणह, एवं दाहिणेणं पचन्धिमे गं उत्तरेणं उड़ अहे मियं पि जाणइ, अमियं पि जाणह, सव्वं जागइ केवली, सव्वं पासइ केवली सवओ जाणइ पासइ, सव्वकालं सव्वभावे जाणइ केवली, सव्वभावे पासह केवली अणते गाणे केवलिस्स अणते दसणे केवलिस्स, निव्वुडे नाणे केवलिस्स, निबुडे दंसणे केवलिस से तेणटेणं जाव पासइ) हे गौतम! केवली मनुष्य पूर्वदिशासंबंधी मित वस्तु को भी जानते हैं । और, अमित वस्तु को भी जानते हैं। इसी प्रकार से वह दक्षिणदिशा की, पश्चिमदिशा की, उत्तरदिशा की, ऊर्ध्वदिशा की और अधोदिशा की मित अमित सब प्रकार की वस्तुओं को जानते हैं । क्यों कि केवली सघ को जानते हैं और सब को देखते हैं। सब तरफ से जानते हैं और सब तरफ से देखते हैं । समस्तकालों में समस्तपदार्थों को केवली जानकेणट्रेणं भंते ! त चेव केवलीणं आरगयं वा जाव पासइ) 3 महन्त ! भा५शा કારણે એવું કહે છે કે કેવળી મનુષ્ય પાસેના, દૂરના, વચ્ચેના અને આદિ અન્તથી રહિત શબ્દોને જાણે દેખે છે? (गोयमा ! केवली णं, पुरथिमेणं मियं पि जाणइ, अमिय पि जाणइ, एवं दाहिणे णं पञ्चत्थिमेणं उत्तरेणं उर्दू अहे मियं पिजाणइ, अमियं पि जाणइ, सव्वं जाणइ केवली, सब्वं पासइ केवली, सवओ जाणइ पासइ, सबकालं सच भावे जाणइ केवली, सबभावे पासइ केवली, अणंते गाणे केवलिस्स अणंते दसणे केवलिस्स, निव्वुडे नाणे केवलिस्स,निव्वुडे दंसणे केवलिस्स-से तेणटेणं जाव पास હે ગૌતમ! કેવલી મનુષ્ય પૂર્વ દિશાની મિત વસ્તુને પણ જાણે છે અને અમિત વસ્તુને પણ જાણે છે. એ જ પ્રમાણે તે પશ્ચિમ દિશાની, ઉત્તર દિશાની, દક્ષિણ દિશાની, ઊર્ધ્વદિશાની, અને અધદિશાની મિત અને અમિત સવ વસ્તુઓને જાણે છે. કેવલી સર્વસ્વ જાણે છે અને દેખે છે બધી તરફથી જાણે છે અને દેખે છે. સમરત કાળમાં સમસ્ત પદાર્થોને (ભાને) કેવલી જાણે છે
SR No.009314
Book TitleBhagwati Sutra Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages1151
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy