SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्रिका टी० श० ५ उ० ४ ० १ जनमस्थ शब्दश्रवणनिरूपणम् १ केवलीणं आरगयं या, पारगयं वा, सव्वं दूरमणंतियं स जाणइ पासइ | सेकेणणं भंते ! तं चेव गयं वा, केवलीणं आरगयं पारगयं वा, जाव पासइ ? - गोयमा । केवली णं पुरत्थिमेणं मियं पि जाणइ, अमियं पि जाणइ, एवं दाहिणेणं, पच्चत्थिमेणं उत्तरेणं, उड्डू, अहेमियं पि जाणइ, अमियं पि जाणइ, सव्वं जाणइ केवली, सव्वं पासइ केवली, सव्वओ जाणइ, पासइ, सव्वकालं सव्वभावे जाणइ केवली, सव्वभावे पासइ केवली अते गाणे केवलिस अनंते दंसणे केवलिस्स, निव्वुडे नाणे केवलिस्स, निव्वुडे दंसणे केवलिस्स से तेणट्टेणं जाव पासइ ॥ सू० १ ॥ छायाः – छद्मस्थः खलु भदन्त ! मनुष्यः आकुटयमान शब्दान् शृणोति तद्यथा शृङ्खशब्दान् वा, शङ्खशब्दान् वा शङ्खिकाशब्दान् वा, खरमुखीशब्दान् वा, पोतशब्दान् वा, परिपरिता (का) शब्दान् वा, पणवशब्दान् वा, पटहशब्दान् वा, भम्भाशब्दान् वा, दोरम्भशब्दान् वा, भेरीशब्दान् वा, झल्लरीशब्दान, वा, छद्मस्थ पुरुष - केवली विशेष वक्तव्यता · " 'छउमत्थे णं भंते ' इत्यादि । सूत्रार्थ - ( छउमत्थेणं मंते । मणुस्से) हे भदन्त ! छद्मस्थ मनुष्य ( आउडिजमाणाई सदाई सुणे ) वाजे आदि के बज ने से उत्पन्न हुए शब्दों को क्या सुनता है ? ( तं जहा ) जैसे ( संखसद्दाणि वा, सिंगसदाणि वा, संखिय सदाणि वा, खरमुहीसद्दाणि वा, पोयासद्दाणि वा, परिपरिया सदाणि वा, पणवसद्दाणि वा, पडहसद्दाणि वा, भंभासंदाणि છદ્મસ્થ મનુષ્ય-કેવલીનું વિશેષ વર્ણન— "छउमत्थेण भरते ! इत्यादि । सूत्रार्थ - ( छउमत्थेनं भते । मनुस्से ) हे लहन्ता ! शु' छद्मस्थ मनुष्य (आउडिज्माणाई सदाई सुणेइ १) वामित्रो याहि वजारवाथी उत्पन्न थता शब्होने Hien ? (aag) Dai & (#@azıfò aı, fa'nezıfa aı, éfanaçıfòr ai, सदणिजा, परिपरियासहाणि षा, पणव सद्दाणि वा पडहसद्दाणि वा
SR No.009314
Book TitleBhagwati Sutra Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages1151
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy