SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ • भगवतीसरे मोहः क्षीणमोहश्च, केवलिनः इन्द्रियाणि विनैव ज्ञानादि, सयोगसव्यता च श्रुतकेवलिनः सहस्रघटादिनिर्माणशक्तिः। मूलम्-" छउमत्थे णं भंते ! मणुस्से आउडिज्जमाणाई सहाई सुणेइ ? तं जहा-संख सहाणि वा, सिंग सदाणि वा, संखिय सदाणि वा, खरमुही सदाणि वा, पोयासदाणि वा परिपरिया सहाणि वा, पणवसदाणि वा, पडह सहाणि वा, भंभा सदांणि वा, होरंभ सदाणि वा, भेरि सदाणि वा, झल्लरी -सहाणि वा, दुंदुभि सदाणि वा, तयाणि वा, वितयाणि वा; घणाणि वा, झुसिराणि वा, ? हंता, गोयमा ! छउमत्थे णं मणुस्से आउहि जमाणाई सदाइं सुणेइ, तं जहा-संख सदाणि वा, जाव झुसराणि वा, ताई भंते ! किं पुट्ठाइं सुणेइ, अपुढाई सुणेइ ? गोयमा ! पुढाई सुणेइ, नो अपुट्ठाई सुणेइ, जावनियमा छद्दिसिं सुणेइ ? छउमत्थे णं भंते ! मणूसे किं आरगयाइं सहाई सुणेइ, पारगयाइं सदाणि सुणेइ ? गोयमा! आरगयाइं सदाइं सुणेइ नो पारगयाइं सदाइं सुणेइ । जहा णं भंते ! छउमत्थे मणुस्से आरगयाइं सदाइं सुणेइ, णो पारगयाइं सदाइं सुणेइ, तहाणं भंते ! केवली मणुस्से किं आरगयाई सद्दाइं सुणेइ, णो पारगयाइं सदाइं सुणेइ ? गोयमा! हैं । केवली भगवान का ज्ञान इन्द्रिय से अतीत होता है । सयोग, सद् द्रव्यता । श्रुतकेवली के सहस्रघटोदि के निर्माण करने की शक्ति । ઉપશાન્ત મોહ વાળા હોય છે, ઉદીર્ણ મેહવાળા કે ક્ષીણમેહવાળા હોતા નથી કેવલી ભગવાનનું જ્ઞાન ઈન્દ્રિયથી અતીત હોય છે. સગ, સદ્રવ્યતા આદિનું કથન, શ્રુતકેવલીની સહઅ ઘટાદિ નિર્માણ કરવાની શક્તિનું કથન,
SR No.009314
Book TitleBhagwati Sutra Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages1151
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy