SearchBrowseAboutContactDonate
Page Preview
Page 1054
Loading...
Download File
Download File
Page Text
________________ मैन्द्रिका टो० श० ६ ७०४ सू० २ प्रश्याख्यानादिनिरूपणम् १०३१ , 'प्रत्याख्यानम्' इत्येतदर्थः एको दण्डकः, तथा 'जानाति' इत्येतदर्थो द्वितीयो दण्डकः, एवम् ' करोति' इत्येतदर्थ कस्तृतीयो दण्डकः, त्रीण्येव - प्रत्याख्यानस् अप्रत्याख्यानम्, प्रत्याख्यानाप्रत्याख्यानं चेति त्रीणि जानाति, करोति, तथा 'आयुष्क निर्वृतिः' इत्येतदर्थकश्चतुर्थो दण्डको विज्ञातव्यः, तदुपसंहरणमाह-समदेशोद्देशे च एवम् उक्तप्रकारेण एते उपर्युक्ताः चत्वारो दण्डकाः प्रतिपादिताः॥ १ ॥ अन्ते गौतमो भगवद्वाक्यं स्वीकुर्वन्नाह - ' सेवं भंते ! सेव भंते । ति ' हे भदन्त ! तदेव भवदुक्तं सर्वे सत्यमेव हे भदन्त ! तदेव भवदुक्तं सर्वं सत्यमेवेति ॥ ०२ ॥ इतिश्री - जैनाचार्य - जैनधर्मदिवाकर पूज्यश्री - घासीलालवति विरचितायं श्री भगवतीसुत्रस्य प्रमेयचन्द्रिकाख्यायां व्याख्यायां षष्ठशतकस्य चतुर्थो देशकः कही है उससे सूत्रकारने यह समझाया है कि इस सप्रदेश उद्देशक में जो अभी प्रत्याख्यान आदि विषयक प्रकरण कहा है उसमें यह २ अर्थ संग्रहीत किया गया है - इसमें प्रत्याख्यान विषयक एक दण्डक है तथा अत्याख्यानादिकों को जाननेरूप द्वितीय दण्डक है, प्रत्याख्यान आदि को कर नेरूप तृतीय दण्डक है एवं प्रत्याख्यानादि द्वारा निर्वर्तिताyoक का चतुर्थ दण्डक है । अन्तमें गौतम भगवान के वाक्य को स्वीकार करते हुए उन से कहते हैं कि 'सेवं भंते ! सेवं भंते ! प्ति' हे भदन्त ! आपके द्वारा कहा गया यह सब विषय सर्वथा सत्य ही है है भदन्त ! सर्वथा सत्य ही है | सू० २ ॥ चतुर्थ उद्देशक संपूर्ण ।। ६-६ ।। આદિ વિષયક પ્રકરણ અહીં આપ્યું છે તેમાં નીચેના વિષયાના સ ́ગ્રહે કરवामां आव्यो छे-(१) तेमां प्रत्याभ्यान विषय मे हउ छे. (२) अत्याયાન આફ્રિકાને જાણવા વિષેનું ખીજું દંડક છે, (૩) પ્રત્યાખ્યાન આફ્રિ કરવા રૂપ ત્રીજી દ’ડક છે. (૪) અને પ્રત્યાખ્યાન આદિ દ્વારા નિતિતા યુષ્યનું ચાથુ દકિ છે. અન્તે ગૌતમ સ્વામી મહાત્રીર પ્રભુનાં વચના સ્વીકાર: કરતાં કહે છે~~ (सेव भ'ते ! सेव' भते ! त्ति ) हे लहन्त ! या आा विषयतुं ने अतिपउन કર્યું" તે સત્ય છે. હું ભઇન્ત ! આપનાં વચને ગ્રંથાય જ છે. એમ કહીને વંદણા નમસ્કાર કરીને તેએ તેમને સ્થાને ત્રિરાજમાન થઈ ગયા. ! સૂર ૫ ! છઠ્ઠા શતકના ચેાથેા ઉદ્દેશક સમાસ ! ૬-૪ મ
SR No.009314
Book TitleBhagwati Sutra Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages1151
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy