SearchBrowseAboutContactDonate
Page Preview
Page 990
Loading...
Download File
Download File
Page Text
________________ ७१८ - मगवतीदने इति, 'एवं' एवम् चमरवत् 'सन्वेसिं दाणं' सर्वेपाम् इन्द्राणाम् मध्ये 'मम्स. जईआ' यस्य इन्द्रस्य यावन्तः आयरक्खा' आत्मरक्षकाः 'ते भाणियला' ते 'भणितव्याः वक्तव्याः, तयाच सर्वेगामिन्द्राणाम् सामानिकचतुर्गणाः आरम. रक्षकाः, तत्र चमरेन्द्रस्य चतुप्पष्टिः सहस्राणि सामानिकाः, बलेतु पष्टिः सा. स्राणि सामानिकाः, शेपमवनपतीन्द्राणां प्रत्येक पट्सहस्राणि पटसहस्राणि सामानिकाः, ईशानस्य अशीतिः सहस्राणि सामानिकाः, सनत्कुमारस्य द्विगप्ततिः सहस्राणि, माहेन्द्रस्य सप्ततिः सहस्राणि, ब्रह्मणः पष्टिः सहस्राणि, लान्तकस्य पश्चाशत् सहस्राणि, शुक्रस्य चत्वारिंशत् सहस्राणि सहस्रारस्य त्रिंशत्सहस्राणि, सिपाहीकी तरह जगते रहते हैं और विनयपूर्वक नौकर के जैसे रहते हैं। 'एवं' चमरकी तरह 'सव्वेसि इंदाणं' समस्त इन्द्रों के बीचमें 'जस्म' जिस इन्द्रके 'जत्तिया' जितने 'आयरक्खा' आत्मरक्षकदेव हैं 'ते भाणियव्वा' वे यहां पर कहना चाहिये। इन आत्मरक्षकदेवोंकी संख्या इस प्रकारसे है- हर एक इन्द्र के आत्मरक्षक देव सामानिकदेवोंकी अपेक्षा चारचारगुने अर्थात् चौगुने-होते है। जैसे-चमरेन्द्र के सामानिक देव चौसठ ६४ हजार हैं। बलिइन्द्र के सामानिक देव साठ ६० हजार हैं । याकी के भवनपतियों के जो इन्द्र हैं उनमें से प्रत्येक इन्द्रके ६-६ हजार सामानिक देव है । शक्रके चौरासी ८४ हजार सामानिक देव हैं। ईशानेन्द्र के अस्सी हजार सामानिक देव है। सनत्कुमार के चहत्तर ७२ हजार सामानिक देव है। माहेन्द्र के सित्तर ७० हजार सामानिक देव है । ब्रह्मलोकके साठ ६०. हजार सामानिक देव है । लान्तक के पचास ५० हजार, शुक्रके चालीस તે આત્મરક્ષક દેવે પિતપતાના વારા પ્રમાણે સિપાહીની જેમ જાગતી રહે છે. અને સેવકની જેમ વિનયપૂર્વક પિતાના ઇન્દ્રની સેવા કર્યા કરે છે. एवं सन्वेसिं इदाणं' मेरा प्रमाणे सपा पन्द्रमांना "जम्स न्द्रना 'जत्तिया' २८ 'आयरक्खा' आत्मरक्ष या छ ' ते भानियबार्नुभयन અવ આઇએ. તે આત્મરક્ષક દેવોની સંખ્યા નીચે પ્રમાણે છે દરેક ઈન્દ્રના જેટલા સામાનિક દેવે હાથ છે, તેના કરતાં ચાર ગણો આત્મરક્ષક દેવ હોય છે. અમરેન્દ્રના સામાનિક દે ૬૪૦૮૦ ચોસઠ હજાર છે, બલિન્દ્રનું સામાનિક દેવો ૮૦૦૦ સાઠ હજાર છે. બાકના ' ભવનપતિયાના જે ઈદ્ર છે, તે પ્રત્યેક ઈન્દ્રના છે, છ હજાર સામાનિકો છેચક્રના ૮૪૦૦૦ ચોરોસી હજાર ઈશાનેન્દ્રના ૮૯૦, એસી હજાર સંન&મારના ૭૨૦૦૦, ભાતર ઉપર મહેન્દ્રના ૭૦૦૦૦, સીતેર હજાર ' શાલોકના ૬૦૦૦, સાઈઠ હજર લાન્તકના ૫૦૦૦, પચાસ હજારે' થકના ૪૦૦૦૦
SR No.009313
Book TitleBhagwati Sutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1214
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy