SearchBrowseAboutContactDonate
Page Preview
Page 982
Loading...
Download File
Download File
Page Text
________________ - - - - - - - - - ७५२ भगवती भदन्त ! अनगारः खलु 'भावियप्पा' मावितारमा 'केवड्याई कियन्ति 'गाम रूबाई' ग्रामरूपाणि 'विकुन्नित्तए' विकुर्वितम् 'पभू' प्रभुः समर्थः ? भगमनाए 'गोयमा !' हे गौतम } — से जहानामए ' तघयानाम 'जुबई जुवाणे' युवति युवा कवित्पुरुपः 'हत्येणं' 'हत्ये' हस्तेन हस्ते 'गेना गृहीयात, 'सं चेच जाव' तदेव यावत्-पूर्ववदेव सत्र योग्यम् तथाच यावत्करणा'यया या चफस्य नाभिः अरकायुक्ता स्यात्, परमेव अनगारोऽपि भावितात्मा अमायी सम्यग्दृष्टिः चैक्रिपसमुद्घातेन समवहन्ति, समत्रहत्य च बहनि वै. क्रियग्रामरूपाणि विकुक्तुिं प्रमः, ततम यहुमिः वैकुर्विकैः प्रामरूपः केवलाल्पं जम्बूद्वीपं द्वीपम आकीर्ण यावद् गाढायगाई कर्तुं समर्थः अयोत्तरश्च द्वितीय समर्थ है तो आप हमें यह समझाईये कि 'अणगारे णं भंते ! भाचियप्पा केवड्याई गामख्याई विकुवित्तए प' वह नभगार कितने ग्रामादिको के रूपोंकी विकुर्वणा करने के लिये समर्थ है ? इसके उत्तरमें प्रभु कहते है 'से जहानामए जुवतिं जुवाणे हत्थेणं हत्थे गेण्हेजा, तं चेव जाव विकुग्विसु, विकुश्चति वा, विकुविस्सति वा एवं जाव संनिवेसरुव वा' हे गौतम ! जैसे कोई युवा युवतिको हाथसे हाथमें पकड लेता है, उसीतरह से यावत् पहिले के जैसा ही सब कथन यहां पर जानना चाहिये यहां 'यावत् पद से 'यथा वा चक्रस्य नाभिः अरकायुक्ता स्यात् एवमेव अनगारोऽपि भावितात्मा अमायी सम्यग्दृष्टि चैक्रियसमुदघातेन, समवहन्ति, समवहत्य च बहनि वैक्रियग्रामरूपाणि विकुर्वितुं प्रभुः, ततश्च बहुभि वैक्रियः ग्रामरूपैः केवलकल्पं जंबूद्वीप होपं, आकीर्ण यावदवगाढावगाढं कर्तुं समर्थः, अथोत्तरं तए पभू ? ' S HE-1 ! ते मानितामा २ मेवा खi आमाह यानी વિકáણ કરી શકવાને સમર્થ છે? _St२-'से जहा नामए जुवति जुवाणे हत्येणं हत्थे गेण्हेज्जा, तं चेत्र जाव विकुबिसु, विकुन्वति, विकुबिस्सति वा, एवं जाव संनिवेसरून वा' હે ગૌતમ ! જેવી રીતે કે યુવાન યુવતીને હાથથી પકડી શકવાને સમર્થ હોય છે, ' જેવી રીતે ચકની નાભિ ચક્રના આરાઓને પકડી રાખવાને સમર્થ હોય છે, એવી રીતે અમાચી, સમ્યગદષ્ટિ, ભાવિતાત્મા અણુગાર પણ વૈક્રિય સભઘાત કરીને એટલાં બધાં વૈક્રિય ગ્રામરૂપીનું નિર્માણ કરી શકવા સમર્થ છે કે એ રૂપો વડે, તે સમસ્ત नमूदीपने आश्री, व्यतिमी मा. शशपाने समय छ. . ५२-तु हे गौतम!
SR No.009313
Book TitleBhagwati Sutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1214
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy