SearchBrowseAboutContactDonate
Page Preview
Page 981
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श.३ उ.६ सू.२ अमायिनोऽनगारस्य विकुर्वणानिरूपणम् ७५३ वारमपि वैक्रिय समुद्घातद्वारा निप्पादितः अनेकैः वैक्रियग्रामरूपैः असंख्येयान् द्वीपसमुद्रांश्च आकीर्णान् यावद् गाढावगाढान् कर्तुं समर्थः किन्तु हे गौतम ! एप खलु तस्य अमायिनोऽनगारस्य अयमेतद्रूपो विषयः, विषयमात्रमुक्तम्, नो संपाप्त्या' इति संग्राह्यम्, 'विकुचिमु वा' व्यकुद् वा, 'विकुन्वति वा' विकुर्वति वा, 'विकुन्निस्सति वा' विकुर्विष्यति वा, ‘एवं जाव-संनिवेशरूवं वा' एवम् उक्तरीत्या पूर्ववदेव यावत्-सन्निवेशरूप वा विकुविर्तुं स समर्थः, इति उपर्युक्तसग्निवेशरूपपर्यन्तालापको विज्ञातव्यः ॥ सू० २ ॥ . च द्वितीयवारं अपि वैक्रियसमुद्घातद्वारा निष्पादितैः अनेकैः वैक्रियग्रामरूपैः असंख्येयान द्वीपसमुद्रांश्च आकीर्णान यावत् अवगाढावगाढान् कर्तु समर्थः, किन्तु हे गौतम ! एप खलु तस्य अमायिनोऽनगारस्य अयमेत्तद्रूपो विषयः विषयमात्रमुक्तम् नो संप्राप्त्या यहां तक का पूर्वमें कहा गया पाठ ग्रहण किया गया है । इसका अर्थ पीछे लिखा जा चुका है । यहां जो अमायो अनगार अपने वैक्रियग्रामरूपों से समस्त जंबूद्वीप एवं असंख्यात द्वीप समुद्रों को भर सकता है, ऐसा जो कहा गया है सो यह कथन केवल उसकी शक्तिमात्र को प्रदर्शन करनेके लिये ही प्रकट किया गया है । अर्थात् उसमें ऐसी शक्ति है। परन्तु अभीतक उसने अपनीइसशक्तिको अपने उपयोगमें नहीं लिया है, न लेता है, न आगेभी वह इस शक्तिका उपयोग करेगा यही यात 'नो संप्राप्त्या विकुविसु वा, विकुब्बिति बा, विकुबिस्सति वा' इन पदों द्वारा व्यक्त की गई है। इसी तरह से यावत् सन्निवेश के रूपोतककी विकुर्वणा करनेके विषयमें भी जानना चाहिये । अर्थात् वह अमायी अनगार सनिवेश तकके रूपोंकी भी विकुर्वणा करने में एप खलु तस्य अमायिनोऽनगारस्य अयमेतद्पो विषयः विषयमात्रमुक्तम् नो संप्राप्त्या' हे गौतम ! सभायी सभ्यष्टि अशा वैश्यि शतिर्नु नि३५ ४२વને માટે જ આ કથન અહીં કરવામાં આવ્યું છે. આ કથન એ બતાવે છે કે તે અણગાર ‘ક્રિય ગ્રામરૂપથી સમસ્ત જંબુદ્વીપને ભરી શકવાને સમર્થ અવશ્ય છે. જે તે ધારે તે એવી વિક્રિયા કરી નથી, વર્તમાનમાં એવી વિક્રિયા તે કરતો નથી, भने भविष्यमा मेवी विठिया २२ प नही. मेक पात 'नो संप्राप्त्या विकुचि मुवा, विकुव्वति वा, विकुच्चिस्सति वा' मा पहे. ६२ प्रश्ट ४२पामा मावत છે. સર્નિવેશ પર્યન્તનાં રૂપની વિકણના વિષયમાં પણ ઉપર મુજબ જ સમજવું. એટલે કે તે અમાયી, સમ્યગ્દષ્ટિ, અણગાર સંનિવેસ પર્યન્તનાં રૂપની વિતુર્વણ
SR No.009313
Book TitleBhagwati Sutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1214
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy