SearchBrowseAboutContactDonate
Page Preview
Page 875
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श. ३ उ. ५ . १ विकुर्वणाविशेषवक्तव्यतानिरूपणम् ६७३ यावत् स्यन्दमानिका, स यथा नाम कोऽपि पुरुपोऽसि - चर्मपात्रं गृहीत्वा गच्छेत् एवमेव अनगारोऽपि भावितात्मा एकतः पताका हस्ते कृत्य गतेन आत्मना ऊर्ध्व विधायः उत्पतेत् ? हन्त, उत्पतेत्, अनगारः खलु भदन्त । भावितात्मा कियन्ति प्रभुः असिचर्महस्ते कृत्य गतानि रूपाणि विकुर्वितुम् ? गौतम ! तद्यथा नाम युवर्ति युवा हस्तेन हस्ते गृहीयात् तच्चैव यावत् व्यकुर्विद् वा, विकुर्वति वा, विकुर्विष्यति वा, तद् यथा नाम कोऽपि पुरुषः एकतः पताकां कृत्वा गच्छेत्, संदभाणिया) हे गौतम! यावत् भावितात्मा अनगार का यह इस प्रकार का केवल विषय कहा है, आजतक भावितात्मा अनगारने न कभी ऐसा किया है, न वह करता है और न वह आगे भी ऐसा करेगा - यह तो केवल उसकी शक्तिमात्र का प्रदर्शन किया है । इसी तरह से यावत् स्पन्दमानिका तक के रूपों तक भी जानना चाहिये । ( से जहानामए केड़ पुरिसे असि-चम्पायं गहाय गच्छेजा, एवामेव अणगारे वि भावियप्पा असिचम्मपाघहत्य - किचगएणं अप्पाणेणं उड़ढ वेहाय उप्पइज्जा) हे भदन्त ! जैसे कोई एक पुरुष तलवार और चर्मपात्र ढाल को लेकर चलता है, इसी तरह भावितात्मा अनगार भी वैक्रिय तलवार और ढाल को धारण करने वाले मनुष्य की तरह होकर किसी भि कार्य के वश से स्वयं आकाश में ऊँचे उड सकता है क्या ? (हंता उप्पइज्जा) हे गौतम । हां उड़ सकता है । (अणगारे णं भंते । भावियप्पा केवइयाई पभू असि चम्म हत्थ किच त्रिउबिसुवा, विउन्विति वा, विउन्विस्संति वा एवं परिवाडीए णेयव्त्रं जाव संमाणिया) हे गौतम! भावितात्मा गुगारनी विश्र्व या शक्तिनुं निश्चय ४२वाने માટે જ ઉપર્યુકત નિરૂપણ કરવામાં આવ્યુ છે. આજ સુધી ભાવિતાત્મા અણુગારે એવી વિધ્રુણા કદી કરી નથી, વર્તમાનકાળે એવી વિષુવ ણા કરતા પણ નથી, અને ભવિષ્યમાં એવી વિષુવ ણા કરશે પણ નહીં. આ તે માત્ર તેની શક્તિ ખતાવવા માટે જ કહ્યુ` છે. સ્ચેન્જમાનિકા પન્તનાં રૂપાના વિષયમાં પણ આ પ્રમાણે જ સમજવું, ( से जहानामए केइ पुरिसे असि - चम्पायं गहाय गच्छेज्जा, एवामेव अणगारे विभात्रियप्पा असिचम्मपायहत्थ - किञ्चगएणं अप्पाणेणं उडूढं वेहायं उप्पइज्जा) से महन्त ! वी रीते अध पुरुष तलवार भने ढाण (सर्भपात्र) ने सने ચાલે છે, એવી જ રીતે વૈક્રિય ઢાળ અને તલવારને ધારણ કરીને કોઇ પણ કા કરવાને નિમિત્તે, ભાવિતાત્મા અણુગાર શું ઉંચે આકાશમાં ઉડી શકે છે ? (તા उप्पइज्जा) हे गौतम! डा, ते उडी शड़े छे. (अणगारे णं भंते । भावियप्पा
SR No.009313
Book TitleBhagwati Sutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1214
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy