SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ म. टीका.श.३ उ.२ सू. ८ शक्रस्य वज्रमोक्षणभगवच्छरणागमन निरूपणम् ४२९ रिंदे, असुरराया तं जलंतं, जाव-भयंकरं वज्जमभिमुर्ह आवयमाणं पास, पासित्ता झियाइ, पिहाइ, पिहाइ, झियाइ, झियावित्ता पिहाइत्ता तहेव संभग्गमउडविडए, सालंवहत्था - भरणे, उडूंपाये, अहोसिरे, कक्खागयसेअं पित्र विणिम्मुयमाणे विणिम्मुयमाणे, ताए उक्किट्टाए, जाव तिरियमसंखेज्जाणं दीव समुद्दाणं मज्झं मज्झेणं वीईवयमाणे२ जेणेव जंबूदीवे, जावजेणेव असोगवरपायवे, जेणेव मम अंतिए तेणेव उवागच्छइ, भीए, भयगग्गरसरे 'भगवं सरणं' इतिवुयमाणे ममं दोन्हं वि पायाणं अंतरंसि झत्ति वेगेण समोवडिए ॥ सू० ८ ॥ छाया-ततः खलु स शक्रो देवेन्द्रः, देवराजस्ताम् अनिष्टां यावत्-भ्रमणामाम् अश्रुतपूर्वा परुपां गिरं श्रुत्वा निशम्य आसुरुतः यावत् मिसमिसयन् त्रिवलिकां भृकुटीं ललाटे संहृत्य चमरम् असुरेन्द्रम् असुरराजम् एवम् अत्रादीत् 'तए णं से सक्के' इत्यादि । सूत्रार्थ - (तए से सक्के देविंदे देवराया) तब वह देवेन्द्र देव - राज शक्र (तं अहिं जाव अमणामं असुयपुवं फरुसं गिरं सोचा निसम्म) उसके उन अनिष्ट याचत् मनको न रुचने वाले अश्रुतपूर्व कठोर वचनों को सुनकर और उन पर अच्छी तरह से ध्यान देकर अथवा उन्हें अच्छी तरह से ध्यान में लेकर (आसुरुते) उसी समय एकदम क्रोधयुक्त हो गया (जाव मिसिमिसेमाणे) यावत् मिसमिलाते हुए उसने (तिवलियं भिउडिनिडाले साह चमरं असुरिंदं तर से सक्के ' ઇત્યાદિ सूत्रार्थ - ( तपणं से सक्के देविंदे देवराया ) देवेन्द्र, देवरान श४, (तं अणि जाव अमणामं अनुय पुव्वं फरुसं गिरं सोच्चा निसम्म ) तेना ते અનિષ્ટથી લઈને અરુચિકર પન્તના વિશેષાવાળાં, પૂર્વે કદી પણ ન સાંભળવામાં આવ્યા હાય એવા કંઠાર શબ્દોને સાંભળીને અને તેને સારી રીતે મનમાં ઉતારીને ( आसुरुते ) मेन समये अतिशय अपायमान था. ( जात्र मिसमिसेमाणे ) अषथी धुवां द्दैचां थने तेथे ( वित्रलियं भिउडिं निडाले साहहु चमरं असुरिंद
SR No.009313
Book TitleBhagwati Sutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1214
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy