SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ - - ३७८ भगवतीस्त्रे टीका-भगवतो महावीरस्य गौतमम्पति घालतपस्विनः पूरणस्य तपः प्रभा. वेण चमरेन्द्ररूपेण चमरचश्चाराजधान्याम् उपपातकारणवक्तव्यर्ता प्रतिपादयितुमाह-'तेणं-'इत्यादि । 'गायपा' ! हे गौतम ! 'तेणं कालेणं, तेणं समएणं' तस्मिन् काले तस्मिन समये खल्ल अहम् 'छउमत्यकालिभाए' छमस्थ कालिफायाम् छद्मस्थकालएव उमस्यकालिका तस्यां छमस्थावस्थायामित्यर्थः 'एका. रसवासपरियाए' एकादशवर्षपर्यायाम् एकादशवर्षाणि पर्यायः साधुपर्यायः यस्यां सा तादृश्याम् एतावता यस्यामवस्थायां यस्य दीक्षाया एकादश वर्षाणि व्यतीतानि, एतादृश्यां छद्मस्थावस्थायामित्यर्थः 'ई छद्रेणं' पष्ठ पष्टेन 'अणिक्खितेणं' अनिक्षिप्तेन निरन्तरेण 'तबोकम्मेणं' तपाकर्मणा 'संजमेणं' संयमेन 'तवसा अप्पाणं भावे माणे तपसा च आत्मानं भावयन् 'पुवाणुपुबि' पूर्वानुपूर्वी पूर्वानुम् पूर्व्या पूर्वतीर्थङ्करपरम्परानुसारेण 'चरमाणे' चरन् विरहन् 'गामाणुगाम' टीकार्थ-गौतम से भगवान महावीर पालतपस्वी पूरणकी चमरचंचा राजधानीमें चमरेन्द्ररूप से उत्पत्ति होने के कारण की वक्तव्यता का प्रतिपादन करनेके लिये सब से पहिले वे उनसे अपना वृत्तान्त प्रकट करते हैं-'तेणं कालेणं तेणे समएणं' इत्यादि । 'गोयमा' हे गौतम! 'तेणं कालेणं तेणं समएणं उसकाल और उस समय में जब कि 'अहं' में 'एकारसपरियाए' ग्यारह ११ वर्ष की दीक्षा पर्यायवाली 'छउमत्थकालियाए' छद्मस्थावस्था में था और उस समय 'छट्ट छठेणं अणिक्खित्तेणं अणिक्खितेणं' निरन्तर-अन्तर से रहित छह-छ?के 'तवोकम्मेणं' तपः कर्मसे 'संजमेणं' संयम सेइन्द्रिय संयम और प्राणि संयमसे एवं 'तवसा' तपस्या से 'अप्पाणं' आत्माको 'भावे माणे' भावित करता हुआ मैं 'पुन्वाणुपुन्धि' पूर्व 1 ટીકાથ–બાલ તપસ્વી પૂરણ ચમચંચા રાજધાનીમાં ઈન્દ્ર તરીકે કેવી રીતે ઉત્પન્ન થાય છે, તે વાત ગૌતમને સમજાવવા માટે પહેલાં તે પોતાની છદ્મસ્થાવસ્થાના એક का (गोयमा) गौतम ! (तेणं कालेणं तेणं समएणं) सत्यारे २ प्रसनी वात ही वो छु ते प्रस' मन्या त्यारे, (अहं छाउमत्थकालियस्स एकारवासपरियाए) २५ भवस्थामा ता मन प्रसन्या बीधान ११ वर्ष व्यतीत / गया ता. मन ते समय हु (छट्टछट्टणं अणिक्खित्तेणं) निरत छन साकोला (तचोकम्मेण)तपथी (सजमेण) ता सयभथी धन्द्रिय संयम भने प्रमियमयी मन (तवसा) तपस्याथी (अप्पाणं भावेमाणे) भानावितता
SR No.009313
Book TitleBhagwati Sutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1214
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy