SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श. ३ उ. २ सू. ३ चमरेन्द्रस्य पूर्वभवादि निरूपणम् ३५९. कप्पइ मे तं पंथे पहिआणं दलइत्तए, जं मे दोचे पुडए पडड़ कप्पड़ मे तं काग - सुणयाणं दलइत्तए, जं मे तच्च पुडए पडइ कप्पइ मे तं मच्छकच्छभाणं दलइत्तए, जं मे चउत्थे पुड पडइ . मे कप्पड़ तं अप्पणा आहारेत्तए तिकट्टु एवं संपेहेइ, कल्लं पाउप्पभाए रयणीये तं चेत्र निरवसेसं जाव-जं उत्थे पुडए पडइ तं अप्पणा आहारं आहारेइ, तएणं से पूरणे वालतवस्सी तेणं ओर लेणं, विउलेणं पयत्तेणं पग्गहिएणं, वालतवोकम्मेण तं चैव जाव - वेभेलस्स संनिवेसस्स मज्झं मज्झे णं निगच्छइ, पाउअ -कुंडिअ मादीअं उवकरणं, चउप्पुडयं दारुमयं पडिग्गहियं एगंतमंते एडेड वेभेलस्सा संनिवेसस्स दाहिण पुरत्थिमे दिसीभाए अद्धनियत्तणिय मंडलं आहिलित्ता संलेहणा जूसणा जूसिए, भत्तपाणपडियाइक्खिए पाउवगमणं निवण्णे ॥ सू० ३ ॥ छाय - चमरेण भदन्त । असुरेन्द्रेण असुरराजेन सा दिव्या देवर्द्धिः, तच्चेव यावत् - केन लब्धा, केन प्राप्ता, केन अभिसमन्वागता, एवं खलु अब सूत्रकार चमरेन्द्र के पूर्वभव, जाति, प्रव्रज्या और पादपोपगमन संथाराके विषय में कथन करते है- 'चमरे णं भंते ! इत्यादि । सूत्रार्थ (चमरे णं भंते! असुरिंदेणं असुररण्णा सा दिव्वा देविड़ी तं चैव जाव किण्णा लद्धा, किण्णा पत्ता, किण्णा अभिसमण्णा गया ?) हे भदन्त ! असुरेन्द्र असुरराज चमर ने वह दिव्य देवर्द्धि और यावत् वह सब किस तरह से लब्ध किया, किस तरह से प्राप्त किया एवं किस तरहसे उसे अपने आधीन बनाया । ( एवं खलु હવે સૂત્રકાર ચમરેન્દ્રના પૂર્વભવ, જાતિ પ્રત્રજયા અને પાદપેપગમન સંથારાનું पार्थन रे छे - " चमरणं भंते ?" इत्यादि सूत्रार्थ – (चमरेणं भंते ! असूरिंदेणं असुररण्णा सा दिव्त्रा देवी तं चेत्र जाव किण्णा लद्धा, किण्णा पत्ता, किष्णा अभिसमण्णा गया ? ) છે ભદન્ત ! અસુરેન્દ્ર અસુરરાજ ચમરે આ દિવ્ય દેવસ્મૃદ્ધિ આદિ કેવી રીતે મેળવ્યા છે ? કેવી રીતે પ્રાપ્ત કર્યો છે? કેવી રીતે પેાતાને આધીન બનાવ્યા છે!
SR No.009313
Book TitleBhagwati Sutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1214
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy