SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ ममेयचन्द्रिका टीका श. ३ उ. २ ० १ भगवत्समवसरणम् चमरनिरूपणञ्च ३३१ प्रदेशे न ते निवसति इत्युत्तराशयः । तर्हि एतादृशं किं प्रसिद्धस्थानं वर्तते यत्र निवसन्ति इति गौतमः पृच्छति 'से कहिँ खाइणं भंते । इत्यादि । अथ हे भदन्त । कुत्र पुनस्तर्हि असुरकुमारा देवाः परिवसन्ति ? 'खाइ' इति पुनरर्थे देशीयोऽयं शब्दः महावीरः - प्राह - 'गोयमा' ! इत्यादि । हे गौतम! ' इमीसेरयणप्पमाए पुढवीए' अस्याः रत्नमभायाः पृथिव्याः 'असीओत्तरजोयणसयसहस्सबाहल्लाए' अशीत्युत्तरयोजनशतसहस्रबाहल्यायाः अशीतिसहस्रा धिकलक्षयोजनविस्तृतायाः पृथिव्या इति पूर्वेणान्वयः मध्ये असुरकुमार देवा विहरन्ति निवसन्ति इत्यग्रेणान्वयः, 'एवम् अनेन सूत्रक्रमेण 'असुरकुमार देववत्तब्वया, ' असुरकुमार देववक्तव्यता वक्ष्यमाणमकारा बोध्या तथाहि'उवरिं एवं जोयण सदस्संभोगाडित्ता, देहा चेगं जोयणसहस्सं वज्जेत्ता, मज्झे अत्तरे, जोयणसयसहस्से, एत्थणं असुरकुमाराणं देवाणं चउसहिं भवणावा देव परभारा पृथिवी के नीचे भी नहीं रहते हैं । तो फिर गौतम प्रभु से पूछते है कि तो फिर ऐसा कौन सा प्रसिद्ध स्थान है कि जहां पर ये असुरकुमार देव रहते हैं यही बात 'से कहिं खाइणं भंते । असुरकुमार देवा परिवति' इस सूत्रांश द्वारा प्रकट की गई है , 6 गौतम के प्रश्न को सुनकर प्रभु उनसे कहते हैं - ' गोयमा ' गौतम | ' इमीसे रयणप्पभाए पुढवीए' इस रत्नप्रभा पृथिवी असीओत्तरजोयणस्यसहस्स बाहल्लाए " जो कि १ लाख ८० हजार योजन की मोटी है वीचमें असुरकुमार देव रहते हैं । 'एवं असुरकुमार देवचत्तव्वया' इस तरह से अर्थात इस वक्ष्यमाण प्रकार से असुरकुमार देवों की वक्तव्यता जाननी चाहिये - 'उवरिं एगं जोयणसहस्सं ओगाहिता हेट्ठा चेगं जोयणसहस्सं वज्जेता मज्झे अट्ठहत्तरे जोयणसयसहस्से एत्थ णं असुरकुमाराणं देवाणं चउसट्ठि प्रश्न - " से कहिं खाइणं भंते ! असुरकुमार देवा परिवसंति ? " तो પ્રભુ ! એવું કયું પ્રસિદ્ધ સ્થાન છે કે જ્યાં અસુરકુમાર દેવી વસે છે ? उत्त२–“ गोयमा ! ” ह्वे गौतम ! “ इमीसे रयणप्पभाए पुढवीए " रत्नप्रभा पृथ्वी है ? " असीओत्तर जोयणसयसहस्सा हल्लाए ૧ એક લાખ એ શી હજાર વૈજનના વિસ્તારની છે, તેની વચ્ચેના ભાગમાં અસુરકુમાર દેવા રહે છે. एवं असुरकुमारदेवचत्तव्त्रया " सुरकुमार देवाना रहेहाथेानुं वर्णन नीचे प्रमाधु सभधुं. “उबरिं एगं जोयणसहस्सं ओगाहिता हेट्ठा चेगं जोयणसहस्सं वज्जेता मज्झे अट्ठहत्तरे जोयणस्यसहस्से एत्थणं असुरकुमाराणं देवाणं चउसहिं 64
SR No.009313
Book TitleBhagwati Sutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1214
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy