SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ म. टीका श. ३ उ.१ सू. २७ ईशानेन्द्रशक्रेन्द्रयोर्गमनागमनादिनिरूपणम् २७५ ढायमाणे विभू । 'पभूणं भंते! सक्के देविंदे देवरायाईसाणं देविंद, देवरायं पक्खि सपडिदिसिं समभिलोइत्तए ? 'जहां पाउव्भवणा, तहा दो वि आलावा नेयवा । 'पभूणं भंते! सक्के देविदे, देवराया ईसाणेणं देविदेणं, देवरण्णा सद्धि आलावं वा संलावं वा करेत्तए ? ' हंता, गोयमा ! पभू जहा पाउव्भवणा । ' अस्थि णं भंते! तेसिं सक्कीसाणाणं देविंदाणं, देवराईणं किचाई, करणिजाई समुपज्जेति । 'हंता, अस्थि ' । 'से कहमिदाणिं पकरेंति । 'गोयमा ! ताहे चेत्र णं से सक्के देविदे देवराया इसाणस्स देविंदस्स, देवरण्णा, अंतिअं पाउव्भवइ इसाणेणं देविंदे देवराया सक्कस्स देविंदस्स देवरण्णो अंतिअं पाउव्भवइ - इति भो ! सक्का ! देविंदा ! देवराया ! दाहिणढलोगाहिवइ !: इति भो ! इसाणा ! देविंदा ! देवराया ! उत्तरड़लोग हिवई ? इति भो ! इति भो ! त्ति ते अण्णमण्णस्स किञ्चाई, करणिज्जाई पञ्चणुभवमाणा विहति ॥ सू० २७ ॥ छाया - शक्रस्य खलु भदन्त ! देवेन्द्रस्य देवराजस्य : विमानेभ्यः ईशानस्य देवेन्द्रस्य, देवराजस्य विमानानि ईषद् उच्चतराणि एव ? ईषद् उन्नत " 'सक्क्स्स णं भंते !' इत्यादि । सूत्रार्थ -- (सक्कस्स णं भंते ! देविंदस्स देवरण्णी) हे मदन्त ! देवेन्द्र देवराज शक्र के ( विमाणेहिंतो) विमानों से (ईसाणस्स देविंदस्स देवरण्णो विमाणाईसिं उच्चयराचेव, ईसि उन्नयतराचेव) देवेन्द्र देवराज 66 सकस्सणं भंते !" धत्याहि सूत्रार्थ – (सक्कस्स णं भंते! देविंदस्स देवरण्णो विमाणेहिंतो ) हे लहन्तु ! देवेन्द्र द्देवराज शनां विभाना ४२ (ईसाणस्स देविंदस्स देवरणो त्रिमाणाईसि उच्चराचेन, ईसि उन्नयतराचेव ?) देवेन्द्र देवरान ईशाननां विमानो थु थोड़ा
SR No.009313
Book TitleBhagwati Sutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1214
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy