SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श. ३ उ.१ सू. २१ तामलीकृतपादपोपगमनम् २११ जागरियं जागरमाणस्स' अनित्यजागरिकां जाग्रतः-देहादिकाऽनित्यविषयक चिन्तनया जागरणां कुर्वतः अनित्यभावनां भावयतः इत्यर्थः 'इमेयारुवे अयम् एतद्रपः वक्ष्यमाणस्वरूपः 'अज्झस्थिए' आध्यात्मिकः आत्मानमधिकृत्य भवतीति आध्यात्मिकः आत्मनि सनातः 'चितिए' चिन्तितः स्मरणविपयीकृतः विचारः 'जाव समुपजित्या' यावत् मनोगतः संकल्पः समुदपधत समुत्पन्नः, यावत्करणात् 'कप्पिए, पत्थिए, मणोगए' इति संग्राह्यः, उपर्युक्त संकल्पस्वरूप निरूपयति ‘एवं खलु अहं' इत्यादि । एवं खलु अहम् 'इमेणे ओरालेण' अनेन उक्तपकारेण उदारेण विपुलेन प्रचुरेण 'जाय उदग्गेण' यावत् उदग्रेण उन्नतेन यावत्पदेन-'सस्सिरिएणं पयत्तेणं, पग्गहिएणं कल्लाणेणं सिवेणं धन्नेणं मंगल्लेणं' इति संगृह्यते-सश्रीकेण शोभायुक्तेन, प्रयत्नेन प्रयत्नसाध्येन 'अणिच्चजागरियं जागरमाणस्स' देह आदि पदार्थों की अनित्यता को लेकर अनित्य भावना का चिन्तवन कर रहा था तब 'इमेया रूवे इस प्रकार का 'अज्झथिए' उसकी आत्मा में विचार जगा और 'चितए' वार २ उसे वह रह २ कर याद भी आने लग गया, यहां यावत् शन्द से 'कप्पिए, पत्थिए मणोगए' इन पदों का संग्रह हआ है। उसके चित्त में कौनसा संकल्प जगा-इसका निरूपण करने के लिये मुत्रकार कहते हैं कि-'एवं खलु अहं इमेणं ओरालेणं मैं इस उदार 'विउलेण' विपुल 'जाच उदग्गेणं' उदग्र उन्नत, यावत्पदलभ्य-'मस्सिरीएणं, पयत्तणं, पग्गहिएणं, कल्लाणेणं मिवेणं, धन्नेणे, मगल्लेणं' सश्रीक-शोभायुक्त, प्रयत्नमाध्य-प्रमादरहित, अ. "अणिच्चजागरियं जागरमाणस्स" हे म पार्थाना मनित्यताना [qया२ ४३॥ २वा ता त्यारे " इमेयारूवे" मा प्रहार "अज्झथिए" त्याहि. याभिर, ચિતિત, કપિત, પ્રાર્થિત અને મનોગત વિચાર આવ્યું તે સંકલ્પનું ઉદભવસ્થાન આત્મા હેવાથી તેને આધ્યાત્મિક કો છે, તેમના મનમાં વારંવાર તે સકલ્પ આવવા લાગ્યા તેથી તેને ચિતિત કહ્યો છે “કલ્પિત, પ્રથિત અને મનેગન” આ વિશેષણ લગાડવાનું કારણ સૂત્રાર્થમાં આવ્યું છે. હવે તેના ચિત્તમાં કયે સંક૯૫ ઉદભવ્યા તે सूत्रारे नायनां सूत्रामा मताव्यु छ-"एवं खलु अहं इमेणं ओरालेणं" ९ मा GEE२, “विउलेणं" विधुस, "जाव उदग्गेण" भने BA (उन्नत) तपथी तद्दन सू७ गयेशु. महा जाय" ५४थी नायना सूत्रपा8 अ६५ ४२शयो छ' सस्सिरीएणं, पयत्तेणं, पग्गहिएणं, कल्लाणेणं, सिवेणं, धन्नेणं, मंगल्लेणं' સથીક (ભાયુક્ત), પ્રયત્ન સાધ્ય (પ્રમાદ રહિત, અતિશય આદર ભાવથી અંગીકાર
SR No.009313
Book TitleBhagwati Sutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1214
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy