SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श.३. उ.१ माणामिक्या प्रवज्याया महत्त्वादिनिरूपणम् १९९ ताम्रलिप्तस्य प्राणामिकथाः प्रव्रज्याया महत्त्वम् ईशानेन्द्रत्वमाप्तिध मोच्यते मूलम-"से केणटणं भंते ! एवं वुच्चइ पाणामा पहना ? गोयमा! पाणामारणं पवजाए पवइए समाणे जंजत्थ पासइइंदवा, खंदवा रुदंवा, सिवंवा वेसमणं वा, अजंवा, कोहकिरियंवा, रायंवा, जावसत्थवाहवा, काकंवा, साणंवा, पाणंवा, उच्च पासइ उच्चं पणामं करेइ, नीयं पासइ नीअं पणामं करेइ, जं जहा पासइ, तं जहा पणामं करेइ, से तेणटेणं गोयमा! एवं वुच्चइ पाणामा पहज्जा ॥ सू० २० ॥ छाया-तत केनार्थेन भगवन् ! एवम् उच्यते प्राणामी प्रव्रज्या ? गौतम ! माणामिकथा खलु प्रवज्यया प्रवजितः सन् यं यत्र पश्यति-इन्द्रं वा, स्कन्दं वा, ताम्रलिप्तद्वारा स्वीकृत प्राणामिकी प्रव्रज्याका महत्व और ईशा. नेन्द्र पद प्राप्तिका कथन 'से केणठेणे भंते एवं नई' इत्यादि । सूत्रार्थ-(से केणठेणं भंते! एवं बुच्चद पाणामा पव्वजा) हे भदन्त ! ताम्रलिप्त के द्वारा गृहीत प्रव्रज्या 'प्राणामी' इस नाम से क्यों कहलाई ? अर्थात् ताम्रलिप्तने जो दीक्षा धारण की वह 'प्राणामी' इस नामसे आपने प्रकट की है-सो उसके इस नामके होने में कारण क्या है यह आप हमें अच्छी तरहसे समझाइये ?(गोयमा 1) हे गौतम ! (पाणामाए णं पञ्चजाए पव्वइए समाणे जं जस्थ पासइ इंदं वा, खंद वा, रुदं वा, सिवं वा, वेसमणं वा, अज्नं ત્યાર બાદ તેઓ તે ભાતને આહારમાં ઉપયોગ કરતા. આ રીતે આ સૂત્રમાં પ્રવ્રજિત તામિલીની તપસ્યા આદિનું સૂત્રકારે વર્ણન કર્યું છે. તે સૂ ૧૯ તાલીએ અંગીકાર કરેલી પ્રાણામિકી પ્રવ્રજયાના સ્વરૂપનું નીચેના સત્રમાં સૂત્રકારે નિરૂપણ કર્યું છે– "से केण भंते एवं बुचई" त्या स्वार्थ- (से केणणं भंते एवं बुचा पाणामापवजा ?) डे महन्त ! तामलिते सीधेदी प्रन्याने 'प्रामी अनन्या' शा भाटे ४ छ? (गोयमा !) ७ नम! (पाणामारणं पवज्जाए पचइए समाणे जं जत्थ पासइ इंदं वा, खंदचा, रुदं वा, सिवं वा, वेसमणं वो, अज्जं वा, कोकिरियं वा, राय वा, जात्र
SR No.009313
Book TitleBhagwati Sutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1214
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy