SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ छह अगाणं, तायत्तीसाए भवणावाससयसमारराया महिडीए, ६६ . : ... ... ... ........... . . . . : भगवती . नागराजधरणेन्द्रस्य समृद्धि-विकुणाशल्यादिविषयकयक्तव्यतामस्तावः : मूलम्-भंते! ति; भगवं दोच्चे गोयमे अग्गिभूई अणगारे समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता एवं व. यासी-जइणं भंते ! वली वइरोयणिदे,वइरोयणराया एवं महिटीए, जाव-एवइयं चणं पभू विउवित्तए,धरणे ण भंते ! नागकुमारिदे, नागकुमारराया केमहिए, जाव-केवइयं च णं पभू विकुवित्तए? गोयमा ! धरणे णं नागकुमारिदे नागकुमारराया महिड्डीए, जाव-सेणं तत्थ चोयालीसाए भवणावाससयसहस्साणं,छण्हं सामाणिय साहस्सीणं, तायत्तीसाए तायत्तीसगाणं,चउण्हं लोगपालाणंछण्हं अग्गमहिसीणं, सपरिवाराणं, तिण्हं परिसाणं; सत्तण्हं अ. णियाणं, सत्तण्हं अणियाहिवइणं,चउबीसाए आयरक्खदेवसाहस्सीणं, अन्नेसि च जाव-विहरइ, एवइयं च णं पभू विउवित्तए, से जहा नामए जुबई जुवाणे जाव-पभू केवलकप्पं जंबूदीवं दीवं जाव-तिरियं संखेज्जे-दीव समुद्दे बहुहिं नागकुमारीहि जाव-विउ विस्संति वा, सामाणिया, तायत्तीसालोगपाला, अग्गमहिसीओ य तहेव जहा चमरस्स एवं धरणे णं नागकुमारराया महिडीए जाव एवइयं जहा एवं इयं जहा चमरे तहा धरणेऽवि, नवरंसंखेजे दीवे समुद्दे भाणियवं, एवं जाव धणियकुमारा, वाणमंतरा, जोईसियावि, नवरं-दाहिणिल्ले सवें अग्गिभूई पुच्छइ, उत्तरिल्ले सवे वायुभूई पुच्छइ ॥ सू० ८॥ छाया- भगवन् ! इनि, भगवान् द्वितीयो गौतमोऽग्निभूतिः अन्गारः श्रमणं भगन्वतं महावीरं वन्दते, नमस्यति, वन्दित्वा नमयित्वा · एवम् नागराज घरणेन्द्र वक्तव्यताभंते! त्ति भगव: दोच्चे गोयमे ! इत्यादि । : सन्नार्थ- (भंते ! ति) हे भदन्त ! ऐसा कहकर भगवान् द्वितीय नाग२४ घणेनु. वाणुन भंते त्ति भगवं देच्चे गायमे" या साथ-(भंतेत्ति)" मे हाने मी ५२ अनिGिHAR
SR No.009313
Book TitleBhagwati Sutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1214
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy