SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिकाटीका श. ३३. १ नागराजघरणेन्द्रसमृद्धि त्रिकुर्वेणा शक्त्या दिनिरूपणम् ६७ अत्रादीत् यदि भगवन् ! बलिः वैरोचनेन्द्रः, वैरोचनराजः एवं महर्धिकः, यावत् एतावच्च प्रभुर्विकुर्वितुम् ; धरणः ! खलु भदन्त ! नागकुमारेन्द्रः, नागकुमारराजः किं महर्द्धिकः यावत् क्रियच प्रभुर्विकुर्वितुम् ? गौतम ! धरणः खलु नागकुमारेन्द्रः, नागकुमारराजो महर्द्धिकः, यावत्स तत्र चतुश्चत्वारिंशतां भसनावासशतसहस्राणाम्, पण्णां सामानिक साहस्रीणाम्, त्रयस्त्रिंशतः त्रयस्त्रिंशकानाम्, चतुर्णाम् लोकपालानाम्, पण्णाम् अग्रमहिपीणाम्सपरिवाराणाम्, तिसृणां पर्पदाम् सप्तानाम् अनीकानाम्, सप्तानाम् अनीकाधिपतीनाम्, चतुस्त्रिंशत आत्मरक्षकदेव महस्राणाम्, अन्येषाञ्च यावत् - विहरति, गौतम अग्निभूति अनगारने श्रमण भगवान् महावीरको (वंद ) वंदना की (नमस) नमस्कार किया ( वंदित्ता नर्मसित्ता) वंदना नमस्कार करके (एवं वयासी) फिर उन्होंने ऐसा पूछा (जड़णं भंते ! बली बरोयणिदेवरायणराया एवं महिड़ीए जाव एवइयं च णं पभू विउचित्त) हे भदन्त ! यदि वैरोचनेन्द्र वैरोचनराज बलि इस प्रकार की महा ऋद्धिवाले हे यावत् वे इतनी विक्रिया करने के लिये समर्थ हैं तो (धरणं भंते!) हे भदन्त ! धरण जो कि ( नागकुमारिंदे नागकुमारया) नागकुमारों के इन्द्र है और नागकुमारों के राजा है ( के महिना जाव वइयं च णं पभू विकुव्वित्तए) कितनी बड़ी ऋद्धिवाले है यावत् वे कितनी बडी विक्रिया करने के लिये शक्तिशाली है । (गोपमा) हे गौतम । ( धरणेणं नागकुमारिंदे नागकुमारराया महिए जाव से णं तत्थ चोयालीसाए भवणावास सय सहस्साणं उन्हं सामाणियसाहस्सीणं तापत्तीमाए तावत्तीसगाणं, हं लोगपालाणं, छण्हं अग्गमहिमीण सपरिवाराणं, तिन्हं परिमाणं श्रमषु भगवान महावीरने "बंदइ नमस" वह उरी नमस्कार वंदित्ता नर्मसित्ता पहला नमस्सार ४रीने तेभएँ एवं क्यासी तेमने या प्रभारी पूछयु जइणं भंते बली वइरोयणिंदे वइरोयणराया एवं महिडीए जात्र एवइयं च of पभू विउच्चिनए હે ભદન્ત ! જો વૈરાચનેન્દ્ર વૈરાચનરાજ બલિ આટલી ભારે ઋદ્ધિ આદિથી યુકત છે, ते मारसी जघी विष्ठुर्व या शक्ति धरावे छे तोघरणेणं भंते नागकुमारिंदे नागकुमारराया से महन्त नागकुमारेन्द्र नागभाररा धरण " के महिडीए जान केवइयं च णं पभू विउवित्त ठेवी महाऋद्धि माहिथी युक्त हे ? ते डेंटला वैडियशस्तिवाणी छे ? गोयमा हे गौतम ! धरणेणं नागकुमारिंदे नागकुमारराया महिडोए जाव से गं तत्थ चोयालीसre भवणावासमय सहस्साणं छण्डं सामाणियसाहम्सीणं तायत्ती साए 'तायत्तीसगाणं च लोगपालाणं उन्हें अग्गमडिसीणं सपरिवराणं तिह
SR No.009313
Book TitleBhagwati Sutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1214
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy