SearchBrowseAboutContactDonate
Page Preview
Page 1025
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श ३उ. ७ २ शक्रस्य सोमादिलोकपालस्वरूपनिरूपणम् ७८७ मेदयुद्धम १, उल्लेखयुद्धम् २, अनुमदनयुद्धम् ३, अपसव्ययुद्धश्व ४ । अस्य विशेषज्ञानार्थं बृहत्सहिताया ग्रहयुद्धाध्यायोऽवलोक्नीय | तर अहङ्गाटक-ग्रहदण्ड- ग्रहमुशल विपयेऽप्युक्तम् - ' चक्र धनु - शृङ्गाटक- दण्ड- पुर- मास-वज्रसस्थाना, क्षुद्रा दृष्टिले समगय च मानवेन्द्राणाम् ||१|| इति चक्राकार - धनुराकार-शृङ्गाटकनामफलविशेषाकार · दण्डाकार-नगराकार मासनामकास्त्रविशेषाकार - वज्राकारा मेघा अत्यन्ताल्पत्रकारका भवन्तीति भय च मनुजेन्द्राणाम् युद्धोत्पादका भवन्ति । इति श्लोकाar | 'गावसच्चा' इवा' ग्रहापसव्यानि उक्त ग्रहाणा प्रतिकूलगमनानि इति वा कचिचु-' दक्षिणे नापसव्य स्यात, उत्तरेण प्रदक्षिणम् । ग्रहाणा चन्द्रमा ज्ञेयो नमत्राणां तथैव च ॥ १॥" होनेवाले ऐसे ग्रहों का युद्ध पामपासरूपसे और अनुक्रमसे प्यार प्रकारका पराशरादि मुनियोंने कहा है ॥३॥ चार प्रकारके युद्ध ये हैं- मेदयुद्ध १, उल्लेखयुद्ध २, अंशुमर्दन युद्ध ३, और अपसम्ययुद्ध ४ । इसकी विशेष जानकारीके लिये बृहत्स हितो का ग्रहाध्याय देखना चाहिये । फिर ग्रहशृङ्गाटक, ग्रहदण्ड, ग्रहमुशल, के विषय में भी कहा हैके आकारवाले धनुपके आकारवाले, सिंघाडेके आकारवाले, दण्ड के आकारवाले, नगरके आकारवाले, प्रासनामके अस्त्र विशेषके आकार वा और वज्रके आकारवाले मेघ- घादल-अत्यन्त थोडी षृष्टिकरनेवाले तथा राजाओंका युद्धकरानेवाले होते हैं॥ १ ॥ 'गहावसम्बाइ वा' ग्रहाकी प्रतिकूल चाल होना, अथवा दक्षिणेनापसन्य स्यात् उत्तरेण प्रदक्षिणम् । રાવાને લીધે અન્યોન્ય અત્યન્ત નજીક દૃષ્ટીગેચર થવાવાળા એવા ગ્રહેાનું યુદ્ધ નજીક નજીકમા અનુક્રમે ચાર પ્રકારનું પરમ્યરાદિ મુનિએએ કહ્યુ છે nu ચાર પ્રકારનું યુદ્ધ આ પ્રમાણે છે[૧] ભેદ યુદ્ધ [૨] ઉલ્લેખ યુદ્ધ [૩] અઝુ મન યુદ્ધ [૪] અને અપસવ્ય યુદ્ધ તેને વિશેષ રૂપથી સ્પષ્ટ રીતે જાણુવા માટે હસહિતાના મહાખ્યાય જ્ઞઇ લેવ.. વળી ગૃહટ્ટગાટક, મદ, અમુલના વિષયમા પશુ પણ છે—ચક્રના ખાકાર વાળા, ધનુના આકારવાલા સોંઘાડાના આકારવાળા ઇના માદાવાળા નગરના આકાર વાળા, માસ નામના ાસ વિશેષના ખાકારવાળા અને વજના આકારવાળાં મધોવાદળ અત્યત થાય વર્ષાદ કરવાવાળા તથા શાએને યુદ્ધ કરાવનારા થાય છે ॥૧॥ 'गहावसन्ना था' अनी प्रतिक्षण या थवी, 'अन्माइ षा' भेो भाउ र थवो -
SR No.009313
Book TitleBhagwati Sutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1214
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy