SearchBrowseAboutContactDonate
Page Preview
Page 1023
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श ३३ ७ २ शक्रस्य सोमादिलोकपालस्वरूपनिरूपणम् ७८७ भेदयुद्धम १, उल्लेखयुद्धम् २, अनुमदनयुद्धम् ३, अवसव्ययुद्धख ४ । अस्य विशेषज्ञानार्थं बृहत्सहिताया ग्रहयुद्धाम्यायोऽवलोयनीय | ad ग्रहशृङ्गाटक - प्रहदण्ड - ग्रहमुशल त्रिषयेऽप्युक्तम् < चक्र धनु - शृङ्गाटक- दण्ड- पुर- पास- वज्रसस्थाना', - मुद्रा दृष्टिलोंके समय च मानवेन्द्राणाम् || १ || इति चक्राकार - धनुराकार- शङ्गाटकनामफलविशेषाकार - दण्डाकार नगराकारमासनामकास्त्रविशेषाकार - वज्राकारा मेघा अत्यन्तापकारका भवन्तीति मय च मनुजेन्द्राणाम् युद्धोत्पादका भवन्ति । इति श्लोका । 'महानसा' इवा' ग्रहापसव्यानि उक्त ग्रहाणा प्रतिकूलगमनानि इति वा कविसु-' दक्षिणेनापसव्य स्यात्, उत्तरेण प्रदक्षिणम् । ग्रहाणा चन्द्रमा ज्ञेयो नक्षत्राणा तथैव च ॥ १॥" होनेवाले ऐसे ग्रहोंका युद्ध पामपासरूपसे और अनुक्रमसे चार प्रकारका पराशरादि मुनियोंने कहा है ||३|| चार प्रकारके युद्ध ये हैं- मेदयुद्ध १, उल्लेखयुद्ध २, अंशुमर्दनयुद्ध ३, और अपसव्ययुद्ध ४ । इसकी विशेष जानकारीके लिये बृहत्स हितो का प्रहाभ्याय देखना चाहिये । फिर प्रभृङ्गाटक, महदण्ड, ग्रहमुशल, के विषय में भी कहा हैचक्र आकारवाले धनुषके आकारवाले, सिंघाडेके आकारवाले, दण्डके आकारवाले, नगरके आकारवाले, प्रासनामके अस्त्र विशेषके आकार वा और वज्रके आकार वाले मेघ - बादल - अत्यन्त थोडी धृष्टिकरनेवाले तथा राजाओंका युद्धकरानेवाले होते हैं ॥ १ ॥ 'गहावसच्चाइ षा' ग्रहांकी 'प्रतिकूल चाल होना, अथवा दक्षिणेनापसव्य स्यात् उत्तरेण प्रदक्षिणम् । રાત્રાને લીધે અન્યાન્ય અત્યન્ત નજદીક દૃષ્ટીગોચર થવાવાળા એવા ગ્રહેાનું યુદ્ધ નજીક નજીકમા અનુક્રમે ચાર પ્રકારનું પરાશરદ મુનિએ ક્યુ છે પ્રસા ચાર પ્રકારનું યુદ્ધ આ પ્રમાણે છે—{] ભેદ યુદ્ધ [૨] ઉલ્લેખ યુદ્ધ [8] ઋજી મન યુદ્ધ [૪] અને અપસવ્ય યુદ્ધ તેને વિશેષ રૂપથી સ્પષ્ટ રીતે જાણુવા માટે æસહિતાના મહાપ્યાય જોઇ લેવું. વળી ગૃહટ્ટ નાટક, પદ, બ્રહમુશલના વિષયમાં પણ તુ છે—ચક્રના આકાર વાળા, પનુનના આકારવાલા સોંઘાઢના આચરવાળા ઇડના માકામવાળા નગરના આકાર વાળા, પ્રાસ નામના અસ્ર વિશેષના ભાકારવાળા અને વજના આકારવાળાં મૌવાદળ અત્યત થાય વર્ષાદ કરવાવાળા તથા શાએને યુદ્ધ કરાવનારા થાય છે. ૧૫ 'गावचा वा' अनी प्रतिपूण या थवी 'कन्भार वा' भनी गार्ड भर थव
SR No.009313
Book TitleBhagwati Sutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1214
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy