SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ सुधा का स्था०७ ० २५ मल्लीनाथवर्णनम् _____६३ . ब्रह्मदत्त उत्तमपुरुष इति उत्तमपुरुषाधिकारागुत्तमपुरुपविशेषस्थानीयल्लिवक्तव्यत्तामाह मूलम्--मल्ली पां अरहा अप्पसत्तमे मुंडे भविता अगाराओ अणगारियं पवइए, तं जहा--मल्ली विदेहरायवरकन्नमा १, पडिबुद्धा इक्खाखराया २, चंदच्छाए अंगराया ३, रुप्पीकुणालाहिवई ४, संखे कासीरायां ५, अदीणसतू कुरुराया ६, जियसत्तू पंत्रालराया ६ ॥ सू० २५॥ छाया-मल्ली खलु अर्हन् आत्मसप्तमो मुण्डो भूत्वा अगारादनगारिता अनिता, तद्यथा-मल्ली विदेहराजवरकन्यका १, प्रतिबुद्धिरिक्ष्वाकुराजः २, चन्द्रच्छायोगराजः ३, रुक्मी कुणालाधिपतिः ४, शवः काशीराजः ५, अदी. नशत्रुः कुरुराजः ६ जितशत्रुः पञ्चालराजः ७ ॥ सू० २५ ॥ टीका-'मल्ली गं' इत्यादि । व्याख्या सुगमा नवरम्-मल्लीनामा अहंन् स्खलु आत्मसप्तमा प्रात्मना सप्तमः सप्तसंख्यापूरणः मतिबुद्धिमभृतिभिः पभिः सह सप्तमः स्वयं मुण्डो-द्रव्यतो भावतच मुण्डितो भूत्वा अगारात अनगारितां पत्र जितः, तद्यथा-मल्ली विदेहरानवरकन्यका-इत्यादि । तत्र-विदेह ब्रह्मदत्त यह उत्तम पुरुष था-इस अभिप्रायको लेकर अब सूत्रकार उत्तम पुरुष विशेषके स्थानापन्न मल्लीकी वक्तव्यताका कथन करते हैं "मल्लीणं अरहा" इत्यादि ॥ सूत्र २५ ।। . टीकार्थ-मल्ली अर्हन्त प्रतिवुद्धि आदि ६ राजाओंके साथ स्वयं ससम होकर द्रव्यसे और भोवसे मुण्डित होकर अंगारसे अनगार अवस्थावाले बने हैं। मल्ली यह विदेह राजाकी उत्तम कन्या थी १ બ્રાદત્ત ચક્રવતી હોવાને કારણે ઉત્તમ પુરુષ રૂપ હતો. પૂર્વસૂત્રની સાથે ઉત્તમ પુરુષ વિશેષ રૂપ સમાનતાના સંબંધને લીધે હવે સૂત્રકાર મહિa (मल्सिना AS '1) नी १३५६५। ७२ छ__ "मल्लीणं अरहा" त्य -(सू २५) ટીકાર્થ–પ્રતિબુદ્ધિ આદિ ૬ રાજાઓની સાથે સાતમાં મલિ અર્હતે (મલ્લિ વિદેહ રાજાની કુંવરી હતી) દ્રવ્ય અને ભાવની અપેક્ષાએ મુંડિત થઈને આગારાવસ્થા (ગૃડસ્થાવસ્થા) ને ત્યાગ પૂર્વક અણગારાવથા અંગીકાર अरी ४ी.
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy