SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० ७ खू० १४ सप्तस्वरनिरूपणम् यद् गीयते तद् ग्रहसमम् ॥५॥ निःश्वसितोसितसमम्-निःश्वसितोच्छसित. मानमनतिक्रमेण यद् गेवं तद् निःश्वसितोमितसमम् ॥६॥ संचारसमम्वंशतन्त्र्यादिष्वेव अङ्गुली संचारसमं यद् गीयते तत् संचारसमम् ।७॥ एवमेते सप्त स्वरा भवन्ति । अत्रेदं बोध्यम्-एकोऽपि गीतस्वरोऽक्षरपदादिभिः सप्तभिः स्थानः सह सपत्वं प्रतिपद्यमानः सप्तविधत्तं भजते, अतोऽध्यरसमादयः सप्तस्वरा भरन्तीति। अत्र तु सूत्रोपान्ते 'तन्तिमम तालसम' इति गाथया सप्तस्वरा उच्यन्ते इति बोध्यम् । तथा-गीते यः सूत्रवन्धः सोऽघटगुण एव कर्तव्य इति तानाइ- निदोसं' इत्यादि-निर्देषिम्=' अलियमुबघायजणयं.' जाता है-और बादमें फिर उसी स्वर जैले स्वरसे. जो गाना गाया जाना है, वह ग्रहसम है। निश्वास उच्छासके प्रमाणको उल्लंघन नहीं करके जो गेय गाया जाता है, वह नि:श्वसितोच्छ्वसितसमहै ६ । वातन्त्री आदिके ऊपरही अंशुलीको फेरने के साथ २ जो गाना गाया जाता है, वह संचारसम्म है ७ । इस प्रकारसे ये सात स्वर होते हैं। यहां यह समझना चाहिये-एक भी गीत स्वर अक्षर पद आदि सात स्थानोंके साथ समताको पाता हुआ सप्त प्रकारताको प्राप्त होता है, इसलिये अक्षसम आदि सात स्वर कहे गये हैं। यहां सूत्रके उपान्त में "तन्तिसमं तालसम" इस गाथा छारा तो सात स्वर कहे गये हैं। तथागीतमें जो सनयन्छ है, वह आठ गुणोंधालाही करने के योग्य हैवे आठ गुण “निहोसं" इत्यादि गाथा द्वारा इस प्रकार से प्रकट किये (૫) જે સ્વર પહેલાં વાંસની વાંસળી આદિ સાથે મેળવી લેવામાં આવે છે, અને ત્યાર બાદ તે સ્વર જેવા જ સ્વર વડે જે ગીત ગવાય છે, તેને હસમ ગીત કહે છે. (૬) નિઃશ્વાસ ઉચ્છવાસના પ્રમાણનું ઉલ્લંઘન કર્યા વિના જે ગીત ગવાય છે તેને “નિ સિતેચ્છવસિત સમ” કહે છે. (૭) વાંસળી આદિ વાદ્યો પર આંગળીનું સ ચરણ કરીને જે ગીત ગવાય છે તેને સંચરણસમ કહે છે. આ પ્રકારના આ સાત વર હોય છે. અહીં એવું સમજવું જોઈએ કે કઈ પણ ગીત સ્વર, અક્ષર, પદ આદિ સાત સ્થાનની સાથે સમતાને પામતું થયુ સસપ્રકારતા પ્રાપ્ત કરે છે. તેથી मक्षरसम मा सात प्रारना २१२। ४ा छे. मी सूत्रने पाते "तन्तिसमं तालसमं" माथा द्वारा सात २३२ ४ामा माव्या छ. તથા ગીતમાં જે સૂત્રળ હોય છે તે આઠ ગુણવાળો હોય છે. તે मा गुर। “निहोखं" त्याहि था द्वारा 21 प्रभा ट ४२पामां આગ્યા છે–
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy