SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ सुंघ/टोका स्था० ७ सू० १४ सप्तस्वरनिरूपणम् ६२९ रिभितपदबद्धम्-मृदुना= कोमलेन स्वरेण यद्गीयते तद् मृदुकम्, यत्र अक्षरे पु घोलनया संचरन् स्वरो रङ्गतीव तद् घोलनाबद्दल रिभितम्, पदवद्धम् = पदैः = गेयपदैः वद्धम् = विशिष्टरचनया रचितम् पदत्रयस्य कर्मधारयः । तथा च समतालप्रत्युत्क्षेपम् - तालः = हस्तताल समुत्थः शब्दः प्रत्युत्क्षेपः मृदङ्गकांस्यादीनां गीतोपकारकाणां ध्वनि, नर्तकी पद प्रक्षेपलक्षणो वा, समौ तालप्रत्युत्क्षेपौ यत्र तत् । तथा - सप्तस्वरली मरम् - सप्तस्वराः सीभरन्ति = अक्षरादिभिः समा भवन्ति यत्र तत् । एवंविधय गीतं गीयते तदेव स्रुगीतं भवति । इत्थं च उरः कण्ठशिरोविशुद्धत्वादयोऽपि गीतगुणा बोध्याः ॥ सप्तस्वरसीभरम्' इत्युक्तम्, तत्र सप्तस्वराः अन्यत्र अमुना प्रकारेणोक्ताः, तथाहि " अक्खरसमं १ पदसमं २ तालसमं ३ लयसमं च गहसमं ५ । नीससिओससियसमं ६ संचार समं ७ सरा सत्त ॥ १ ॥ " पदम् " जो गाना कोमल स्वरसे गाया जाता है, वह मृदुक है, जहाँ अक्षरों में घोलनासे संचार करता हुआ स्वर खेलता जैसा प्रतीत होता है, वह घोलना बहुल गीत रिभित है, जो विशिष्ट रचनावाले गेय पदों से बद्ध होता है, वह गेय पदबद्ध है, जिस गेयमें हस्त तालसे समुत्थ शब्दरूप ताल एवं गीतोपकारक मृदङ्ग कांसी आदिकों को ध्वनिरूप प्रत्युत्क्षेप अथवा नर्तकी का पद प्रक्षेपरूप प्रत्युत्क्षेप समान होते हैं वह गेय समनाल प्रत्युत्क्षेप है, जिस गेयमें अक्षरादिकों के साथ सात स्वर सम होते हैं - वह गेय ससस्वर सीभर है । इस प्रकार से ये गीतके रः विशुद्ध आदि गुण होते हैं ||२५|| मृदुकरिभितपदषद्धम् ” ने गायन अभज सूरे गवाय हे तेने भृ કહે છે. જ્યારે અક્ષરા ઘુટાવાને કારણે સૂર જાણે કે ક્રીડા કરતા હાય એવું લાગે છે, તે ગીતને રિક્ષિત ગીત કહે છે. જે ગીત વિશિષ્ટ રચનાવાળા ગેય પદા વડે બહુ હાય છે તે ગીતને પદ્મમદ્ધ કહે છે. જે ગીતમાં હાથને તાલ [તપકારક મૂદ્દગ, કાંસી આદિના ધ્વતિ રૂપ પ્રત્યેક્ષેપ અથવા નર્તકીના પદપ્રક્ષેપ રૂપ પ્રત્યેક્ષેપ સમાન હાય છે, તે ગેયને સમતાલ પ્રત્યુત્શેપ કહે તે છે. જે ગેપમાં (ગીતમાં) અક્ષરાદિની સાથે સાત સ્વર સમ હોય છે, शेयने ' सप्तस्वरसीलर' हे छे. 66 આ પ્રકારના ગુણાવાળું જે ગીત ગવાય છે તેને જ સુમીત કહે છે, આ પ્રકારના ગીતના ઉરવિશુદ્ધિ આદિ ગુણા કહ્યા છે.
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy