SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ सुवा टीका स्था० ७ सू० १० छमस्थंज्ञाननिरूपणम् भययुक्ताश्च छद्मस्था एव, ते च यैज्ञयन्ते तान्याह - मूळ सत्तहिं ठाणेहिं छउमत्थं जाणेजा, तं जहा-पाणे अइवापत्ता भइ १, मुसं वइत्ता भवइ २, अदिन्नमादित्वा भवइ ३, सदफरिसर सरूवगंधे आसाएत्ता भवइ ४, पूयासक्कारमणुवहेत्ता भवइ ५, इमं सावजं ति पण्णवेत्ता पडि सेवेत्ता भवइ ६, णो जहावाई तहाकारी भवई ७ || सू० १० ॥ ५७३ छाया - सप्तभिः स्थानैः छनस्थं जानीयात्, तद्यथा - प्राणान् अतिपातयिता भवति १ मृषा वदिता भवति २, अदत्तमादाता भवति ३ शब्दस्पर्शरसरूपगन्धान् आस्वादयिता भवति ४, पूजासत्कारमनुबु दयिता भवति, इदं सावद्यमिति प्रज्ञाप्य प्रतिसेविता भवति ६, नो यथावादी तथाकारी भवति ७ ॥ सू० १० ॥ टीका--' सत्तर्हि ठाणेहिं ' इत्यादि -- सप्तभिः स्थानैः कारणैः छमस्थं जानीयात् - ' अयं उपस्थः ' - इत्यववुध्येत, तद्यथा - प्राणाम् = ए केन्द्रियादीन् अतिपातयिता = उपमर्दिता भवति । प्राणातिपावनादयं छवस्थ इत्यनुमीयते । एवमग्रेऽपि मृषावादादिभ्यश्छस्थोऽ इन भयों से युक्त छद्मस्थही होते हैं, ये छद्मस्थ जिन स्थानोंसे जाने जाते हैं- अब सूत्रकार उन स्थानोंका कथन करते हैं " सत्तर्हि ठाणेहिं छउमत्थं जाणेज्जा " इत्यादि सू० १० ॥ w - वाला टीकार्य - सात स्थानों से छद्मस्थ जाने जाते हैं, जैसे- जो प्राणोंकाएकेन्द्रियादिक जीवोंका अतिपातयिता नाश करने होता है, इससे यह अनुमान होता है कि यह छद्मस्थहैं, इसी तरहसे यह भी समझना चाहिये कि जो मृषावादका सेवन करता है, वह छद्मस्थ है, છદ્મસ્થ જીવે જ આ પ્રકારના ભયથી યુક્ત હાય છે. તેથી તે છદ્મસ્થાને જે સ્થાનેા ( લક્ષા ) વડે જાણી શકાય છે તે સ્થાનાનું હવે સૂત્રકાર रे छे. " सत्त हि ठाणेहि छउमत्थं जाणेज्जा " ४त्याहि--- नि३ टीअर्थ-नीयेनां सात स्थानों (सक्षये ।) वडे छद्मस्थाने मोजणी शभय छे. (૧) જે જી પ્રાણુાનું એકેન્દ્રિયાદિક જીવેાનું વ્યાપાદન કરનાર હાય છે, તેને પ્રસ્થ માની' શકાય છે-એવું અનુમાન કરી શકાય છે કે તે છદ્મસ્થ છે, (૨) મૃષાવાદનું સેવન કરનાર-અસત્ય ખાલનાર માજીસને જોઈને પણ એવું
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy