SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ ५५० स्थानाङ्गले संग्रहा=ज्ञानादीनां शिष्याणां वा संचयः, तस्य स्थानानि सप्त प्राप्तानि, तयथाआचार्योपाध्यायो गणे आज्ञां= हे मुने ! भवतेदं विधेयम्' इति विधिरूपां, धारणां- नेदं विधेयम् ' इति निषेधरूपां वा सम्यक् यथौचित्येन प्रयोक्ता प्रवर्तको भवति ? । एवं करणे शिष्यसंग्रहो ज्ञानादिसंग्रहश्च भवति, अन्यथा गणध्वंस एव भवति । उक्तं च___ "जहि नस्थि सारणा वारणा पडिचोयणा य गच्छम्मि। सो उ अगच्छो गच्छो, मोत्तयो संजमत्थीहि " ॥१॥ छाया-यत्र नास्ति स्मारणा वारणा प्रतिनोदना च गच्छे । ___ स तु आच्छो गच्छो मोक्तव्यः संयमाथिभिः ॥ १॥ इति । ' अयं भावः-यत्र गच्छे स्मरणा-विस्मृते क्वचित कर्तव्ये ' भवतेदं न कृतम् इत्येवं रूपा, वारणा कस्मिंश्चिदकर्तव्ये प्रवृत्तस्य ' भवतेदं न कर्तव्यम्' इत्येवंहै, वह संग्रह है, इस संग्रहके सान स्थान इस प्रकार से हैं-जय आचार्य यो उपाध्याय अपने गण-गच्छ में-हे मुने । तुम्हें यह करना चाहिये इस प्रकारकी विधिरूप आज्ञाका अथवा हे मुने! तुम्हें यह नहीं करना चाहिये इस प्रकार की विधिल्प आज्ञाका यथोचित रूपले प्रयोक्ताप्रवर्तक होता है, तब वह शिष्य संग्रह करनेवाला और ज्ञानादिका संग्नह करनेवाला होता है, यदि वह अपने गणमें इस प्रकारकी आज्ञा और धारणाका प्रवर्तक नहीं होता है, तो उसके गणका विनाशही हो जाता है कहा भी है " जहि नस्थि सारणा" इत्यादि-- जिस गणमें स्मारणा-किसी कर्तव्यके भूल जाने पर आपने यह नहीं किया इस प्रकार की भूले हुए कर्तव्यको याद दिलानेवाली प्रणाली (१) र माया पोताना युभो अथित ३२ माज्ञाना. प्रयोता (પ્રવર્તક) હેય છે, તેઓ શિષ્યના સમૂદાયની વૃદ્ધિ કરવાનું અને જ્ઞાનાદિન સંગ્રેડ કરવાને સમર્થ બને છે. “ હે મુને ! તમારે આ પ્રમાણે કરવું જોઈએ, આ પ્રકારની વિધિ રૂપ આજ્ઞાના પ્રવર્તક અથવા “હે મુનિ ! તમારે આ પ્રમાણે ન કરવું જોઈએ, ” આ પ્રકારની ધારણાના પ્રવર્તક આચાર્ય પિતાના ગણમાં સાધુઓને સમુદાય વધારનારા અને જ્ઞાનની વૃદ્ધિ કરનારા હોય છે. પરંતુ જે આ ચાર્યે પિતાના ગચ્છમાં આ પ્રકારની આજ્ઞા અને ધારણાના પ્રવર્તક હોતા નથી, તેમના ગણને વિનાશ જ થાય છે. ५९ छ है "जहि नस्थि सारणा" स्याहજે ગણુમાં સ્મારણ-કઈ કર્તવ્ય બજાવવાનું ભૂલી જનાર શિષ્યને " मे मा ४थुनी -20 ४२०य मातुं तमे सूधी गया, " मा t. -
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy