SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०७ ० ४ संग्रहस्वरूपनिरूपणम् ५४१ छाया-- आचार्योपाध्यायस्य खलु गणे सप्त संग्रहस्थानानि मक्षप्तानि, aar - आचार्योपाध्यायो गणे आज्ञां वा धारणां वा सम्यक् प्रयोक्ता भवति, एवं यथा पञ्चमस्थाने यावत् आचार्योपाध्यायो गणे आपृच्छ्यचारी चापि भवति, नो अनापृच्छयचारी चापि भवति । आचार्योपाध्यायो गणे अनुत्पन्नानि उपकरणानि सम्यक् उत्पादयिता भवति । आचार्योपाध्यायो गणे पूर्वोत्पन्नानि उपकरणानि सम्यक संरक्षिता, संगोपिता भवति नो असम्यक संरक्षिता संगोपिता भवति । आचार्योपाध्यायस्य खलु गणे सप्त असंग्रहस्थानानि प्रज्ञप्तानि तद्यथाआचार्योपाध्यायो गणे आज्ञां वा धारणां वा नो सम्यक् प्रयोक्ता भवति, एवं यावत् उपकरणानां नो सम्यक् संरक्षिता संगोपिता भवति ॥ सु० ४ ॥ टीका--' आयरिय उवज्जायस्स ' इत्यादि - • आचार्योपाध्यायस्य- आचार्यथासौ उपाध्यायथेति कर्मधारयः, आचार्यश्व उपाध्यायश्चेति समाहारो वा, तस्य तथाभूतस्य - गणे= गच्छे संग्रहस्थानानिइस ऊपर के सूत्र में योनिका संग्रह कहा गया है, इस कारण संग्रहके प्रकरण से अब सूत्रकार संग्रह सूत्रका कथन करते हैं " आयरिय उवज्झायस्स णं गणसि सत्त संगहाणा पण्णत्ता इत्यादि । सूत्र ४ ॥ आचार्य एवं उपाध्यायके गणमें सात संग्रहस्थान कहे गये हैं । यहाँ आचार्योपाध्यायमें आचार्य रूप उपाध्याय अथवा आचार्य एवं उपाध्याय ऐसा अर्थ लिया गया है, आचार्यरूप उपाध्याय जब ऐसा लिया जाता है, तब तो वहां कर्मधारय समास हो जाता है, और जब आचार्य और उपाध्याय ऐसा अर्थ लिया जाता है, तब वहां समाहार द्वन्द्व समास हो जाता है, ज्ञानादिकों का अथवा शिष्योंका जो संचय ઉપરના સૂત્રમાં ચૈાનિના સંગ્રહનું પ્રતિપાદન કરવામાં આવ્યુ. આ સંગ્રહ પદ્મથી સૂચિત થતાં સંગ્રહસૂત્રનું હવે સૂત્રકાર થન કરે છે. " आयरिय उत्रज्झायस्त णं गणंसि सत्त संगहद्वाणा पण्णत्ता " त्याहि-આચાય અને ઉપાધ્યાયના ગણમાં સાત સ ગ્રહસ્થાન કહ્યાં છે. અહીં આચાર્યાંપચ્યાય પદના અર્થ આચાય રૂપ ઉપાધ્યાય અથવા આચાય અને ઉપાધ્યાય થાય છે. જો આ પદના અર્થ આચાય રૂપ લેવામાં આવે, તે અહીં કર્મધારય સમાસ મને છે. પણ જે આચાય અને ઉપાધ્યાય, આ અથ લેવામાં આવે, તેા સમાહાર દ્વન્દ્વ સમ'સ થાય છે. જ્ઞાન દકાના અથવા શિષ્યાના જે સચય છે તેને સગ્રહ કહે છે. તે સગ્રહના સાત સ્થાન નીચે પ્રમાણે છે 19
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy