SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ सुघाटीका स्था०७० २ सप्तविधविभङ्गज्ञाननिरूपणम् I 1 : - ए । तस्स णं एवं हवइ- अस्थि णं मम अइसेसे णाणदंसणे समुप्पण्णे रुवी जीवे । संतेगइया समणा वा माहणा वा एवमासु -- अरुवी जीवे । जे ते एवमाहंसु मिच्छं ते एवमाहंसु । छुट्टे विभंगनाणे ॥ ६ ॥ अहावरे सत्तमे विभंगनाणे जया णं. तहारूवस्त समणस्स वा माहणस्स वा विभंगनाणे समुप्पज्जइ, से णं तेषां विभंगनाणेणं समुत्पन्नेणं पासइ सुहुमेणं वाउकाएर्ण फुडं पोग्गलकार्य एयंतं वेयंतं चलंतं खब्भंत फंदत हंत उदीरेंतं तं तं भावं परिणमंतं । तस्स र्ण एवं हवइअस्थि मम अइसेसे णाणदंसणे समुप्पण्णे, सवभिणं जीवा संतेगइया समणा वा माहणा वा एवमाहंसु - जीवा चेव अजीवा चेव । जे ते एवमाहंसु मिच्छं ते एवमाहंसु, तस्स पं इमे 'चत्तारि जीवनिकाया णो सम्ममुत्रगया भवंति तं जहां - - पुढविकाइया, आऊ, तेऊ, वाउकाइया, इच्चएहिं चउहिं जीवfare मिच्छा दंडं पवत्तेइ । सत्तमे विभंगनाणे ॥सू० २ ॥ छाया--सप्तविधं विभङ्गज्ञानं प्रज्ञप्तम्, तद्यथा - एकदिशि लोकाभिगमः १, पञ्चदिशि लोकाभिगमः २, क्रियाकरणो जीवः ३, मुदग्रो जीवः ४, अमुदग्रो जीव: ५, रूपी जीवः ६, सर्वमिदं जीवाः ७ । तत्र खलु इदं प्रथमं विभङ्गज्ञानम् यदा खेल तथारूपस्य श्रमणस्य वा माहनस्य वा विभङ्गज्ञानं समुत्पद्यते स खलु तेन विभज्ञानेन सम्पन्नेन पश्पति-प्राचीनां वा प्रतीचीनां वा दक्षिणां वा उदीचीनां वा ऊर्ध्वो वा यावत् सौधर्मं कल्पम् । तस्य खलु एवं भवति - अस्ति खलु मम अतिशेषं ज्ञानदर्शनं समुत्पन्नम् एकदिशि लोकाभिगमः । सन्ति एकके बा माहना वा एवमाहुः - पञ्चदिशि लोकाभिगमः । ये ते एवमाहुः, मिथ्या ते eaning: प्रथमं विभज्ञानम् । अथापरं द्वितीयं विभङ्गज्ञानम् - यदा खलु तथारूपस्य श्रमणस्य वा माहनस्य वा विभङ्गज्ञानं समुत्पद्यते, स खलु तेन विभङ्गस्था०-६० i 3 ५२९
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy