SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ - - - - - - स्थानाजस्थे. संतेगड्या समणा वा साहणा वा एवमासु-नो किरियावरणे जीवे । जे ते एवमासु मिच्छं ते एवमासु । तच्चे विभंग., नाणे । ३। अहावरे चउत्थे विभंगनाणे-जयां णं तहारूवस्स समणस्त वा साहणस्त वा जाव समुप्पज्जइ, से णं तेणं विभंगनाणेणं समुप्पन्नणं' देवामेव पासई, बाहिरभंतरए पोग्गले परियाइत्ता पुढेगत्तं णाणत्तं फुसिया फुरेत्ता फुट्टित्ता विउछित्ता णं विउवित्ता णं चिट्टित्तए, तस्स णं एवं हवइअस्थि णं मम अइसेसे णाणदंसंणे समुप्पण्णे-मुयग्गे जीवे । संतेगइया समणा वा माहणा वा एवमाहंसु-अमुंयग्गे जीवे । जे ते एवंमासु मिच्छं ते एवमासु । चउत्थे विभंगमाणे ॥४॥ अहावरे पंचमे विभंगनाणे, जया णं तहारूवस्त समणस्त वा जावं समुप्पज्जइ, से णं तेणं विभंगणाणेणं समुप्पणेणं देवामेव पासइ, बाहिरभंतरए पोग्गले ‘अपरियाइत्तापुढेगत्तं णाणत्तं जाव विउवित्ता ण:२ चिहित्तए, तस्स:णं एवं हवइ-अत्थि जाव समुप्पन्ने अमुयग्गे जीवे । संतेगइया समणा वा माहणा वा एवमाहंसु-मुयग्गे जीवे । जे ते एवमाहंसु मिच्छं ते एवमासु । पंचमे विभंगनाणे ॥५॥ अहावरे छठे विभंगनाणे, जयाणं तहारूवस्स समणस्स वा माहणस्त वा जाव समुप्पज्जइ । से ण ते ण विभंगनाणेणं समुप्पन्नणं देवामेव पासइ-वाहिरभंतरिए पोग्गले परियाइत्ता वा अपरियाः इत्ता वा पुढेगतं णाणचं फुसेत्ता जाव विउवित्ता णं २:घिहि
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy