SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ स्थामा छाया--संयमयोगे अभ्युत्थितस्य यत् किंचिद् वितथमाचरितम् । मिथ्या एतत्तु विज्ञाय मिथ्येति कर्तव्यम् ॥१॥ इति । तथा--" खेलं सिंघाणं वा, अपडिलेहायमज्जिउ तहय । वोसरिय पडिकाई, तं पिय मिच्छुकडं देइ ॥१॥" छाया--खेलं सिद्धाणं वा, अप्रतिलेख्याप्रमृज्य तथा च । व्युत्सृज्य प्रतिक्रास्यति, तस्यापि मिथ्यादुष्कृतं ददाति ॥१॥ इति।। ५॥ तथा--स्वापनान्तिकम्-स्नपनस्य-जयनक्रियया अन्तः अवसानं स्वपनान्तः, तत्र भवं पतिक्रमणं स्थापनान्तिकम् । सुप्तोत्थिताहि साधव ईयाँ प्रतिक्रामन्त्येवेति । अथवा- स्वाप्नान्तिकम्' इतिच्छाया । तत्र-स्वप्नोनिद्रावशविकल्या, वस्य अन्तो विभागः स्वप्नान्तः, तत्र भवं भतिक्रमण स्वाप्नान्तिकम् । स्वप्नविशेषेहिं साधकः प्रतिक्रामन्त्येव । तदुक्तम्-- __संयमयोगमें सावधान बने हुए जीवके द्वारा जो कुछभी असत्य सेवित हो जाता है, वह मेश निष्फल हो इसके लिये जो मिथ्या दुष्कृत दिया जाता है, वह यत् किञ्चित् मिथ्या प्रतिक्रमण है । तथा"खेलं सिंघाणं वा" इत्यादि । शयनक्रियाके अन्त में जो प्रतिक्रमण किया जाता है, वह स्थापनान्तिक प्रतिक्रमण है । लुप्तोस्थित साधुजन ईर्या प्रतिक्रमण करते ही हैं । अथवा-" सोमणंतिए "की संस्कृत छाया " स्वाप्नान्तिकम् " ऐसी भी होती है, निद्रावश जो विकल्प है, उसका नाम-स्वप्न है, इसका जो अन्त विभाग है, वह स्वप्नान्त है, इस स्वप्नान्तमें जो प्रतिक्रमण होता है, वह स्वायनान्तिक प्रतिक्रमण है, स्वप्नविशेषकी अवस्था साधुजन प्रतिक्रमण करतेही हैं। कहा भी સંયમ એગમાં સાવધાન રહેતા જીવ દ્વારા જે કંઈ પણ અસત્યનું સેવન થઈ જાય છે તે મિચ્યા -નિષ્ફલ હે, એવી ભાવનાપૂર્વક જે મિથ્યા સ્કૃત દેવામાં આવે છે તેને યત્કિંચિત્ મિથ્યાપ્રતિક્રમણ કહે છે. ४ ५४ छ : “ खेलं सिंघाणं वा" त्याह- સ્વાસાન્તિક પ્રતિક્રમણ–શયન ક્રિયાને અન્ને જે પ્રતિક્રમણ કરવામાં આવે છે તેને સ્વામાન્તિક પ્રતિક્રમણ કહે છે. ઊંઘ લઈને ઊઠતે સાધુ ઈર્યા प्रतिम त ४२४ छे. अथवा “ सोमणंतिए" मा पहनी सत छाया " स्वाप्नान्तिकम् " ५ थाय छे. निद्रान मधीन था ३५ २ वि६५ छे તેનું નામ સ્વ છે. તેને જે અન્તવિભાગ છે તેનું નામ સ્વમાન છે. આ રંવમાનને જે પ્રતિક્રમણ થાય છે તેને સ્વાસ્નાતિક પ્રતિક્રમણ કહે છે. સ્વસ વિશેષની અવસ્થામાં સાધુઓ પ્રતિકમણ કરે જ છે,
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy