SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०६ सू० ६४ षड्विध प्रतिक्रमणनिरूपणम् छाया- उच्चारं मसरणं भूमौ व्युत्सृज्य उपयुक्तः । अवसृत्य तत ई-पथिकां प्रतिक्रामति ॥१॥ व्युत्सृजति मात्रके यदि ततो न प्रतिक्रामति च मात्र यस्तु । साधु. परिष्ठापयति नियमेन प्रतिक्रामति स तु ॥२॥ इति । इत्वरिकम्-स्वल्पकालिकं देवसिकरात्रिकादिरूपम् ॥ ३ ॥ यावत्कथिकम् यावज्जीविकं महाव्रतभक्तपरिज्ञादिरूपम् । प्रतिक्रयणत्वं चात्र विनिवृत्तिलक्षणावर्थयोगाद् बोध्यम् ।।४।। तथा यत्किंचिन्मिथ्या-खेलशिवाणाविधिनिसर्गाभोगानाभोगसहसाकाराधसंयम-स्वरूपं यत्किंचित् यत्किमपि मिथ्या असम्यकृतं तद्विषयं यत् मिथ्येदमित्येवं प्रतिपत्तिपूर्वकं मिथ्यादुष्कृतकरणं तद् यत्किचिन्मिथ्या प्रतिक्रमणमिति । उक्तं च-- __ "संजमनोगे अब्भुट्टियस्स जं किंचि वितहमायरियं । मिच्छा एयं तु पियाणिऊण मिच्छत्ति कायव्यं ॥१॥" देवसिक रात्रिकादि रूप जो स्वल्पकालिक प्रतिक्रमण है, वह इत्यरिक प्रतिक्रमण है, महाव्रत भक्त परिज्ञादि रूप जो यावज्जीविक प्रतिक्रमण है. वह यावत्कथिक प्रतिक्रमण है, प्रतिक्रमणता विनिवृत्ति रूप सार्थक योगसे यहां आती है, खेल शरीरका मैल शिवाण-नाकका मैल इनका अविधिपूर्वक छोडना आभोग अनाओग (जानते अजानते) सहसाकार आदि रूप जो असंयम है, इन सबका सेवन करना सो इस असंयमके हो जाने पर “ यह सब मेरा मिथ्या हो जावे" इस प्रकारसे जो मिथ्या दुष्कृति दिया जाता है, वह यत् किञ्चित् मिथ्या प्रतिक्रमण है। कहा भी है-"संजम जोगे अभुहियस्स" इत्यादि। દેવસિક, રાત્રિક આદિ રૂપ જે સ્વલ્પકાલિક પ્રતિક્રમણ છે તેને ઇવરિક પ્રતિક્રમણ કહે છે મહાવ્રત ભક્તપરિજ્ઞાદિ રૂપ જે યાજજીવિક પ્રતિક્રમણ છે, તેને યાવસ્કથિક પ્રતિક્રમણ કહે છે વિનિવૃત્તિ રૂપ સાર્થક રોગથી અહીં પ્રતિક્રમણતા આવે છે. ખેલ (शरीर भस) भने शिधा (नामाथी , नीsn! शीणे! पहा ) આદિને અવિધિપૂર્વક છોડવા રૂપ તથા આગ, અનાગ, સહસાકાર આદિ રૂપ જે અસંયમ છે, તેનું સેવન કરવાથી જે દોષ લાગે છે તેની નિવૃતિ નિમિત્તે “મારૂ એ કાર્ય મિથ્યા હે” આ પ્રકારે જે મિથ્યા દુષ્કૃતિ દેવામાં આવે છે તેનું નામ યત્કિંચિત્ મિથ્યાપ્રતિકમણ છે. કહ્યું પણ છે કે, “संजमजोगे अभुट्टियस्स" त्याहस्था०-१५
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy