SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ ५०६ स्थामाजयो चत्वारि ज्ञानानि अज्ञानत्रिकं दर्शनत्रिकं पञ्चदानलब्धयः। सम्यक्त्वं चरित्रं संयमासंयमस्तथा ॥ ३ ॥ चतम्रो गतयः चन्वारः कपायाः लिङ्गत्रिकं लेश्याषट्कम् अज्ञानम् । मिथ्यात्वमसिद्धत्वमसयमस्तथा चतुर्थे ।। ४ ॥ पश्चमके च भावे जीवत्वम् अभव्यत्वं भव्यता चैत्र । पश्चानामपि भावानाम् भेदा एवमे त्रिपश्चाशम् ॥५॥ इति । अयं भावः-औपशमिक क्षायिकः क्षायोपशमिक औदायिक पारिणामिकश्चेति पञ्च भावा भान्ति ! तेपु औषशमिकस्य सम्यतां चारित्रं चेति द्वौ भेदौ ११ क्षायिकस्य-दर्शनं ज्ञानं दानं लाभ उपभोगो भोगो वीर्य सम्यक्त चारित्रं चेति नत्र भेदाः २। क्षायोपशमिकम्य-चत्वारि ज्ञानानि, त्रीणि अज्ञानानि, त्रीणि दर्शपांचो भावोंके भेद ५३ होते हैं जैसे-" उपसमिए २ खइएवियए" इत्यादि । औपशनिक भाबके दो भेद हैं-एक औषनिक सम्पत्व और दूसरा औपरामिक चारित्र २ इनमें दर्शन मोहनीय कर्मके उपशमसे औपशमिक सम्यक्त्व होता है, और चारित्र मोहनीय कर्मके उपशमसे औपशामिक चारित्र होता है। क्षायिक भावके नौ भेद हैं, क्षायिकज्ञान केवलज्ञान १ क्षायिकदर्शन केबलदर्शन २ क्षायिकलाम ३क्षायिकदान ४ क्षायिक भोग५ क्षायिक उपभोग ६ क्षायिक वीर्य ७ क्षाधिक सम्यक्त्व ८ और क्षायिक चारित्र ९ क्षायोपशमिक मान १८ प्रकारका होता है-चार ज्ञान, मतिज्ञान, श्रुतज्ञान, अवधिज्ञान, मनःपर्यघज्ञान-तीन अज्ञान-मत्यज्ञान, श्रुता " उपसमिए २ खइए वियए" त्या પરામિક ભાવના બે ભેદ છે–(૧) ઔપથમિક સમ્યકત્વ અને (૨) ઔપથમિક ચારિત્ર. દર્શન મેહનીય કર્મના ઉપશમથી ઔપશમિક સમ્યકત્વ પ્રાપ્ત થાય છે અને ચારિત્ર મોહનીય કર્મના ઉપશમથી પથમિક ચારિત્ર ઉત્પન્ન થાય છે, सायिवना नाय प्रभा न हो छ-(१) क्षायि४ ज्ञान-१७ ज्ञान, (२) क्षायि: ६शन-34 शन, (3) क्षायि: all, (४) क्षायि: हान, (५) क्षायि: An (6) क्षायि 6 , (७) क्षायि: वीय, (८) क्षायि सभ्य४३ मने (6) क्षायि४ यात्रि 'ક્ષાપશર્મિક ભાવના નીચે પ્રમાણે ૧૮ પ્રકાર કહ્યા છે—મતિજ્ઞાન, કૃતજ્ઞાન, અવધિજ્ઞાન અને મન:પર્યવજ્ઞાન, આ ચાર જ્ઞાનરૂપ ચાર પ્રકાર
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy