SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०६ सू ६३ औयिका दिपावनिरूपणम् ५०५ T तथा - सिद्धस्याप्येक एव द्विक संयोगी भेदः तथाहि क्षायिकः सम्यक्त्वं पारिणामिको जीवत्वमिति पञ्चदश । इत्यमेते पञ्चदश भङ्गा भवन्ति । एते च पञ्चदश भङ्गा अविरुद्ध सान्निपातिकभेदा भवन्तीति । अपि च- त्रिपञ्चाशत् पञ्चानामपि भावानां भेदा भवन्ति । तथा हि- " उसमिए २ खइए त्रिय ९ खय उवसम १८ उदय २१ परिणमे य ३ | दो नव रसगं इवीसा तिन्नि भेएणं ॥ १ ॥ 3 a सम्म चरिते पढमे, दंसणे नाणे य दाणलाभेय । ९ 9 उपभोग भोग वीरिय, सम्मचरितेय तह बीए ॥ २ ॥ चनानागतियं दंसणतिय पंच दाणलद्वीओ | सम्पत्तं चारितं च संजमासजसे वइए || ३ || ४ ' चउगइ चउकसाया लिंगतियं लेस छक्क अन्नार्ण । मिच्छत्तमसिद्धत्तं असं मे तह उत्थे ॥ ४ ॥ पंचमम्मिय भावे जीव १ अभव्यत्त २ भव्यतामेव । पंचविभावाणं भैया एमेत्र तेवन्ना ॥ ५ ॥ छाया - भौपशमिकः २ क्षायिकोऽपिच ९ क्षायोपशमिक १८ औदयिकः २१ पारिणामिकश्च । ३ द्वौ नव अष्टादश एक विंशतिः त्रयथ भेदेन ॥ १ ॥ सम्यक्त्व चारित्रे प्रथमे दर्शनं ज्ञानं च दानं लाभश्च । उपभोग भोगो वीर्य सम्यक्त्वं चारित्रं च तथा द्वितीये ॥ २ ॥ पारिणामिक है, १३ में इन एक को मिलाने से १४ भेद हो जाते हैं । तथा - सिद्ध के भी एकही द्विरु संयोगी भेद होता है - जैसे - सम्यक्त्वरूप क्षायिकभाव और जीवत्वरूप परिणामिक भाव यहां तक ये १५ भेद होते हैं । ये १५ भङ्गं अविरुद्ध सांनिपातिक भेद होते हैं। अपि च જીવત પારિણામિક ભાવ છે. આગલા ૧૩ ક્ષેન્નેમાં આ એક લેક ઉમેરવાથી ૧૪ ક્ષેક થાય છે તથા સિદ્ધમાં પણ એક જ દ્વિકસચેાગી ભેદ બની શકે છે. જેમકે સમ્યકત્વ રૂપ ક્ષાયિક ભાવ, અને જીવત રૂપ પરિણામિક ભાવ. આગલા ૧૪ ક્ષેમાં અ એક ભેદ ઉમેરવાથી કુલ ૧૫ લે થઇ જાય છે આ ૧૫ ભાંગા રૂપ ભેદ્દેને અવિરૂદ્ધ સન્નિપાતિક ભેદી કહે છે. તથા પાંચે ભાવેાના ૫૩ ત્રેપન ભેદો હાય છે જેમકે-સમ્યકત્વ રૂપ ક્ષાયિક ભાવ, અને જીવત્વ રૂપપારિણામિક ભાવ અહીં સુધીમાં ૧૫ ભાંગાએ પ્રકટ કરવામાં આવ્યા છે. આ ૧૫ ભાંગાએ અવિરૂદ્ધ સાન્નિપાતિક ભે રૂપ હાય છે. જો કે પાંચે ભાવાના કુલ પરૂ ભેઢ થાય છે. જેમકે : स्था०-६४
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy