SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ स्थानाइयो - छाया-श्रमणो भगवान् महावीरः षष्ठेन भक्तेन मानकेन मुण्डो यावत प्रबजितः । श्रमणस्य खलु भगवतो महावीरस्य पष्ठेन भक्तेन अपानकेन अनन्तम् अनुत्तरं यावत् समुत्पन्नम् । श्रमणो भगवान महावीरः पप्ठेन भक्तेन अपानकेन सिद्धो यात्रत् सर्वदुःखमहीणः ।। मू० ५७ ॥ टीका--' समणे भगवं ' इत्यादि । व्याख्या स्पष्टा । नवरम्-अपानकेन-पानी यरहितेन । 'मुण्डो यावत्' इत्यत्र यावत्पदेन- भूत्वा आगारादनगारिताम् ' इत्यस्य संग्रहः । ' अनुत्तरं यावत् ' इत्यत्र यावत्पदेन-'निर्णाघातं निरावरणं कृत्स्नं प्रतिपूर्ण केवलवरज्ञानदर्शनम् ' इत्येषां संग्रहः । ' सिद्धो यावत् ' इत्यत्र यावत्पदेन-'बुद्धो मुक्तः परिनिई तः' इत्येषां संग्रहः ॥ सु० ५७ ॥ " समणे भगवं महावीरे " इत्यादि सूत्र ५७ ॥ टीकार्थ-श्रमण भगवान् महावोर अपानक पष्ठ भक्त ले मुण्डित होकर यावत् प्रत्रजित हुए । श्रमण भगवान महावीरको अपानक पष्ठ भक्त से अनन्त अनुत्तर यावत् केवलवर ज्ञान दर्शन उत्पन्न हुए। श्रमण भगवान महावीर अपानक पष्ठ भक्तसे सिद्ध यावत् सर्व दुःखोंसे रहित हुए । अयानक शब्दका अर्थ पानीरहित है " मुण्डो यावत् ।' यहां यावत्पदसे "भूत्वा अगारोदनगारिताम्" इस पाठका ग्रहण हुआ है “अनुत्तरं यावत् " यहां यावत्पद्से " निक्वातं निरावरणं कृत्स्नं प्रतिपूर्ण केवलवरज्ञान दर्शनं " इस पाठका संग्रह हुआ है, एवं "सिद्धो यावत् " यहाँक यावत्पदसे "बुद्धो मुक्तः परिनिर्वृतः" इस पाठका संग्रह हुआ है । सू० ५७ ॥ શ્રમ ભગવાન મહાવીર અપાનક પણ ભક્ત પૂર્વક (નિર્જળ છઠ્ઠની તપસ્યા કરીને) મુંડિત થઈને ગૃહસ્થાવાસના ત્યાગર્પક પ્રવૃજિત થયા હતા. શ્રમણ ભગવાન મહાવીરને અપાનક ષષ્ઠ ભક્તની તપસ્યા વડે અનંત, અનુ. ત્તર, નિર્વાઘાત, નિરાવરણ, કૃત્ન અને પ્રતિપૂર્ણ કેવલવરજ્ઞાનદશન ઉત્પન્ન થયા હતાં. અપાનક પછ ભક્તની તપસ્યા દ્વારા જ શ્રમણ ભગવાન મહાવીર સિદ્ધ, બુદ્ધ, મુક્ત પરિનિવૃત અને સમસ્ત દુખેથી રહિત થયા હતા. - જે ઉપવાસમાં પાણીને પણ ત્યાગ કરવામાં આવે છે તે ઉપવાસને અપાનક ઉપવાસ કહે છે. એવા બે દિવસના નિર્જળ ઉપવાસને અપાનક ષષ્ટ ભક્ત કહે છે. | સુ. પણ છે
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy