SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०६.सू. ५६ कल्पस्थितिनिरूपणम् .. ४७१ कनीयम् । अत्र योऽयं सामायिककल्पस्थितिरित्यादिक्रमेण पाठः ‘स युक्ततरएव । यतः पूर्व सामायिकमेवारोप्यते ततश्छेदोपस्थापनीयम् । गृहीतछेदोपस्थापनीया एव निर्विशमानका भवन्ति, ततश्च ते निर्विष्टकायिका भवन्ति । ततो जिनकल्पिकाः स्थविरकल्पिका वा भवन्तीति ।। सू० ५६ ॥ अनन्तरसूत्रे कल्पस्थितिरुक्ता, सा च भगवता महावीरेण निर्दिष्टेति तत्सम्बन्धिकं किमपि वक्तुमाह मूलम्-समणे भगवं महावीरे छटेणं भत्तेणं अपाणएणं मुंडे जाव पवइए । लमणस्त णं भगवओ सहावीरस्स छट्टेणं भत्तेणं अपाणएणं अणंते अणुत्तरे जाव समुप्पण्णे । समणे भगवं महावीरे छट्रेणं भत्तेणं अपाणएणं सिद्धे जाव सम्बदुक्ख‘प्पहीणे ॥ सू० ५७॥ प्रकारसे-सामायिककल्पस्थिति१ छेदोपस्थापनीयकल्पस्थिति२-इत्यादि क्रमसे पाठ रखा गयाहै, सो इस कारणसे रखा गयाहै, कि पहिले सामाविककाही आरोपण होता है, बाद में छेदोपस्थापनीयका आरोपण होता है, तथा गृहीतोपस्थापनावालेही निर्विशमानक होते हैं, इसके बाद वे निर्विष्टकायिक हो जाते हैं, बाद में वे जिनकल्पिक या स्थविरकल्पिक हो जाते हैं ॥ सू० ५६॥ इस ऊपरके सूत्र कल्पस्थिति जो कही गईहै, वह भगवान महावीरने प्रदर्शित की है, इसलिये अब सूत्रकार महावीरके सम्बन्धमें कुछ कहते हैंજે સામાયિકક૫રિચતિ, છેદે પસ્થાપનીય કલ્પસ્થિતિ, ઇત્યાદિ કમથી પાઠ રાખવામાં આવ્યું છે તેનું કારણ એ છે કે પહેલાં સામાયિકનું જ આરોપણ થાય છે, ત્યાર બાદ છે પાપનીનું આરોપણ થાય છે. તથા ગૃહીત છેદેપસ્થાપનાવાળા જ નિર્વિશમાનક થાય છે, ત્યાર બાદ જ તેઓ નિર્વિકાયિક થઈ જાય છે, અને ત્યાર બાદ તેઓ જિનકલ્પિક અથવા स्यविEि५६ 25 तय 2. ॥ सू. ५६ ॥ ' ઉપરના સૂત્રમાં કપસ્થિતિનું જે પ્રતિપાદન કરવામાં આવ્યું છે તે મહાવીર પ્રભું દ્વારા કરવામાં આવ્યું છે, તેથી હવે સૂત્રકાર મહાવીર પ્રભુ विष थाई ४थन ४२ . " समणे भगवं महावीरे" त्याह
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy