SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ स्थानागसूत्रे पुनरपि कल्पविषयमेव सूत्रद्वयमाह मूलम्-छ कयास्स पलिमंथू पण्णत्ता, तं जहा-कोकुइए संजमस्त पलिमंथू १ मोहरिए सच्चवयणस्स पलिमंथू २, चक्खुलोलए इरियाबहियाए पलिमंथू३ तितिणिए एसणागोयरस्ल पलिमंथू ४ इच्छालोलिए मुत्तिमरगल पलिमंथू ५ भिजाणियाणकरणे मोखमग्गस्त पलिमंथू ६, सव्वत्थ भगवया अणियाणया पलत्था ॥ सू० ५५ ॥ छाया-पट कल्पस्य परिमन्यवः प्रज्ञप्ताः, तद्यथा-कौकुचिकः संयमस्य परिमन्थुः १, मौखरिकः सत्यवचनस्य परिमन्युः २, चक्षुर्लोलकः ऐपिथिक्याः परिमन्थुः ३, तिन्तिणिक एपगागोचरस्य परिमन्युः ४, इच्छालोभिको मुक्तिमार्गस्य परिमन्थुः ५, अभिध्यानिदानकरगो मोक्षमार्गस्य परिमन्थुः ६, सर्वत्र भगवता अनिदानता प्रशस्ता ॥ सू० ५५ ॥ टीका-छ कप्पस्स' इत्यादि । परिमन्थुः-द्रव्यमावभेदाद् द्विविधः । तत्र-द्रव्यपरिमन्यु देधिमन्थनसाधनो मन्थानदण्डः । भावपरिमन्थुस्तु-दधिसशस्य कल्पस्य मन्थने-विनाशने साध. नभूतो मन्थानसदृशः कौकुचिकादिः । तदुक्तम्-- पुनरपि सूत्रकार कल्प विषयक दो सूत्र कहते हैं "छ कप्पस्स पलिमंथू पणत्ता' इत्यादि सूत्र ५५ ॥ टीकार्थ-कल्पके परिभन्थू ६ कहे गये हैं, इनमें द्रव्य और भावके भेदसे परिमन्थू दो प्रकारका होता है, दधिको मन्यन करने का साधनभूत जो मन्थान-दण्ड रई होता है, वह द्रव्य परिमन्थू है, और दधिके सदृश સૂત્રકાર હવે કલ્પવિષયક બીજા બે સૂત્રનું કથન કરે છે– टी -“ छ कप्पस्स पलिमंथू पण्णत्ता" त्या જેના દ્વારા સાધુના આચાર નષ્ટ થાય છે એવી ચેષ્ટાનું નામ પરિમથન છે અને એવી ચેષ્ટા કરનારને ક૯પના (આચારના) પરિમલ્થ કહે છે પરિમન્યુના દ્રવ્ય અને ભાવના ભેદથી બે પ્રકાર પડે છે દહીંને વલવવા માટેનું જે રે હોય છે તે દ્રવ્ય પરિમળ્યું છે. દધિ સમાન ક૯૫ના મન્થનમાં વિનાશ કરવામાં) સાધનભૂત જે ભાવે છે (કૌકુચિકાદિ ભાવે
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy