SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०६ ० ५० कालविशेषनिरूपणम् ४१९ छाया - षड् ऋतवः मज्ञप्ताः, तद्यथा-माहृद् १ वर्षात्रः २, शरत् ३, हेमन्त ४, वसन्त ५, ग्रीष्म: ६ |१| पूड अत्रमरात्राः मज्ञप्ताः, तद्यथा - तृतीयें पर्वणि १, सप्तमे पर्वणि २, एकादशे पर्वणि २, पञ्चदशे पर्वणि ४, एकोनविंशतितपर्वणि ५ त्रयोविंशतितमे पर्वणि ६ । २ । पट् अतिरात्राः प्रज्ञप्ताः, तद्यथाचतुर्थे पर्वणि १, अष्टमे पर्वणि २, द्वादशे पर्वणि २, पोडशे पर्वणि ४, विशतिपर्वणि ५, चतुर्विशतितमे पर्वणि ६ | ३| || स्थू० ५० ॥ टीका--' छ उऊ ' इत्यादि -- ऋतुवः = मासद्वयप्रमाणात्मककालविशेषाः प्रावृड् वर्षांरात्रादिभेदेन पट्संख्यका बोध्याः । तत्र प्राद आपादत्रावणमासद्वयात्मिका । वर्षारात्रौ भाद्रपदामासद्वयममाणः । एवं शरद्धेमन्तवसन्तग्रीष्या अपि कार्तिकादिक्रमेण द्वि द्वि मासात्मका बोध्या: । लौकिकास्तु वर्षाशरद्धेमन्त शिशिरवसन्तग्रीष्माख्यान् श्रावणादिक्रमेण द्विद्वि मासात्मकान् पड् ऋनून् मन्यन्ते इति |१| तथा - अT “छ उऊ पण्णत्ता" इत्यादि सूत्र ५० ॥ टोकार्थ - दो महिनोंकी १-१ ऋतु होती है, ऐसी ऋतुएँ प्रावृट् वर्षारात्र आदिके भेद से छ प्रकार की है, जो इस प्रकार हैप्रावृट् १ वर्षारात्र २ शरत् ३ हेमन्त ४ वसन्त और ग्रीष्म ६ । इनमें आषाढ श्रावणकी प्रावृ ऋतु होती हैं, भाद्रपद आश्विन इन दो महीनोंकी वर्षारात्र होती है, कार्तिक अगहनकी शरद् ऋतु होती है, पूस माहकी हेमन्न एवं फाल्गुन चैत्रकी वसन्त ऋतु होती है, वैशाख ज्येष्ठ मासकी ग्रीष्म ऋतु होती है, इस तरह से ये ऋतुएँ दो दो मासकी होती हैं । लौकिक जन शरद- शिशिर हेमन्न वसन्त और ग्रीष्म वर्षा ये ऋतुएँ आसोज कार्तिक मास आदि दो दो मासके योग से टीडार्थ - " छ उऊ पण्णत्ता " त्याहि- ખમ્બે માસની દરેક ઋતુ થાય છે. એવી છ ઋતુએ નીચે પ્રમાણે છે. (१) आवृद्ध, (२) वर्षारात्र, ( 3 ) शरत् ( ४ ) हेमन्त, (4) वसन्त भने (१) श्रीष्म. અષાઢ અને શ્રાવણ માસમાં પ્ર વ્રૂટ્ ઋતુ આવે છે. ભાદરવા અને આસે - માસમાં વર્ષારાત્ર આવે છે કારતક અને માગશરમાં શરદ ઋતુ આવે છે, છે, પાષ અને મહામાં હેમન્ત ઋતુ આવે છે, ફાગણુ અને વશાખ અને જેઠમાં ગ્રીષ્મ ઋતુ આવે છે. આ પ્રત્યેક ઋતુ સમજવી છતાં લેકા આ પ્રકારની છ शरह, शिशिर, हेमन्त, वञ्चन्त गने ग्रीष्म. या ऋतुओ। मासो भने કાર્તિક માસ વિગેરે મમ્બે અને ચૈત્રમાં વસન્ત પ્રમાણે ખબ્બે માઘની ઋતુએ ગણે છે માસના ચાગથી થાય છે. વર્ષો
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy