SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ ३९२ स्थानाङ्गसूत्रे “वैयावच्चं वावडभावो इव धम्म साठणनिमित्तम् । अण्णाइयाण चिणा, संपायणमेस भावत्यो ॥ १ ॥ छाया - वैयावृत्यं व्याहृतभावः इह धर्मसाधननिमित्तम् । अन्नादिकानां विधिना संपादन मेप भावार्थः ॥ १ ॥ इति । वैयावृत्यं तु आचार्यवैयावृत्त्यादिमेदाद् दशविधम् । तदुक्तम्-" आयरिय उवज्झाय, - थेरतवस्सि गिलाणसेहाणं । साहम्प्रियकुलगणसंघमंगयं तमिहकायव्यं ।। १ ।। " छाया - आचार्योपाध्याय स्थविरतपरिग्लानशैक्षाणाम् । साधर्मिक-कुल- गण सङ्घ संगतं तदिहकर्तव्यम् ॥ १ ॥ इति ॥ ३ ॥ स्वाध्याय:- मुटु आ=मयोदया अध्ययनं - स्वाध्यायः श्रुतधर्माराधनम् । सच-वाचनाच्छना परावर्त्तनानुप्रेक्षा धर्मकाभेदात् पञ्चविध बोध्य इति ॥ ४ ॥ ध्यानम् - ध्यातिर्ध्यानम् - एकमात्रावलम्बनेन परनासंपृक्तीपशिखाया कहा भी है- " वेयावच्चं वावडसावो " इत्यादि । इस गाथाका पूर्वोक्त रूपसेही अर्थ है, यह वैयावृत्य आचार्य वैद्या. वृत्यादिके भेद से १० प्रकारका है । कहा भी है " आयरिय उवज्झाय धेर" इत्यादि । आचार्य १ उपाध्याय २ स्थविर ३ तपस्वी ४ ग्लान ५ शैक्ष ६ साधर्मिक ७ कुल ८ गण ९ और संघ १० इनकी वैयावृत्ति करने के भेदसे वैयावृत्य १० प्रकारका होता है, श्रुतधर्म की आराधनाका नाम स्वाध्याय है, यह स्वाध्याय - चाचा १ प्रच्छना २ परावर्त्तना ३ अनुप्रेक्षा ४ और धर्मकथा ५ के भेदसे पांच प्रकारका है । परवके अभाव में जिस छेतेने वैयावृत्य छेउ छे वेयावच्च' बारडभावो " इत्यादि. આ ગાથાના અર્થ ઉપર કહ્યા અનુસાર જ છે, તે વૈયાવૃત્યના આચાય વૈયાનૃત્ય આદિ ૧૦ ભેદ કહ્યા છે. કહ્યું પણ છે કે : " आयरिय उवज्झाय थेर "" इत्याहि वैयावृत्यना १० लेह छे – (१) मायार्य, (२) उपाध्याय, (3) स्थविर, (४) तपस्वी, (५) ग्लान ( श्रीभार ), (६) शैक्ष ( नव हीक्षित ), (७) साधंभिंड, (८) मुझ, (ङ) गाय भने (१०) संध, आा हसेनी सेवाशुश्रूषा कुरवा રૂપ ૧૦ પ્રકારનું વૈયાવૃત્ય સમજવું. શ્રતધર્મની આરાધના રૂપ સ્વાધ્યાય હાય છે. તે સ્વાધ્યાયના વાચના, પ્રચ્છના, પરાવર્ત્તના, અનુપ્રેક્ષા અને ધમકથા નામના પાંચ ભેઃ કહ્યા છે. પવનને અભાવે જેમ દીપકની જવાલા ( ઝાળ) સ્થિર રહે છે, તેમ કેઇ એક
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy