SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ सुधा डीका स्था० सू०३८ तपभेदनिरूपणम् ३९१ . गविषया विविक्तशयनासनविषयावेति ॥ ६ ॥ इति । तथा - आभ्यन्तरिकं तपोऽपि प्रायश्चित्तविनयादिभेदेन पइविधम् । तत्र - प्रायश्विचम् - अतीचारशोधनम् । तच्च आलोचनादि भेदेन दशविधं वोध्यम् ॥ १ ॥ विनयः - विनीयते = दुरीक्रियते कर्म येन सः, स च चक्ष्यमाण ज्ञानादि सप्तभेदरूपः । उक्तं च विनयस्वरूपम् - जम्हा वियर कम्मं, अडविहं चाउरंतमोक्खाए । 64 "" तुम्हा उ त्र्यंति चिऊ, विषयंति विलीणससारा ॥ १ ॥ छाया - यस्माद् विनयति कर्म अष्टविधं चातुरन्तमोक्षाय । तस्मात्तु वदन्ति विद्वांसो विनयमिति विलीनसंसाराः ( तीर्थकर गणधराः ) इति ॥ २ ॥ वैयावृत्त्यम् - व्यावृतस्य= गुर्वादि सेवारूपशु मव्यापारवतः कर्म वैयावृत्यम् गुव दीनामशनादिना शुश्रूपणम् । तदुक्तम्--- योग विषयवाली अथवा विविक्त शय्यासन विषयवाली होती है, ६ तथा आभ्यन्तर तप प्रायश्चित्त आदिके भेदले ६ प्रकारका कहा गया है, अतिचारोंका शोधन करना यह प्रायश्चित्त है, यह प्रायश्चित्त आलोचना आदि के भेदले १२ प्रकारका होता है ? जिससे कर्म " विनी यते " दूर कर दिये जाते हैं, वह विनय है यह विनय आगे कहे जानेवाले ज्ञानादिके भेद से ७ प्रकारका है। कहा भी है " जम्हा विषय कस्मं " इत्यादि । व्योवृतका - गुरु आदिकी सेवा रूप शुभ व्यापारबालेका जो कर्म है, वह वैयावृत्त्य है, अनशन आदि द्वारा गुरु आदि जनों की सुश्रूषा करना इसका नाम वैयावृत्य है । કહે છે. પ્રતિસ'લીનતા એટલે ગુપ્તતા. તે ઇન્દ્રિયા, કષાયેટ અને ચેાગરૂપ વિષ યવાળી હાય છે અથવા વિવિક્ત શય્યાસન વિષયવાળી હાય છે. આભ્યન્તર તપના પ્રાયશ્ચિત્ત આદિ ૬ ભેદો કહ્યા છે. અતિચારાની શુદ્ધિ કરવી તેનું નામ પ્રાયશ્ચિત્ત છે. તે પ્રાયશ્ચિત્તના આલેચના આદિ ૧૨ ' लेह उद्या छे, विनय-नेना द्वारा अमेनि " विनीयते " दूर पुरी नामवामां આવે છે, તેનું નામ વિનય છે, તે વિનયના જ્ઞાનાદિ જે સાત ભેદ છે તેનું સૂત્રકાર આગળ વર્ણન કરવાના છે. કહ્યું પણ છે કે : जम्दा विणयइ कम्मं " त्याहि "" ગુરુ આદિની સેવા કરવા રૂપ જે શુભ પ્રવૃત્તિ કરવામાં આવે છે તેનું નામ વૈયાવૃત્ય છે. અશનાદિ દ્વારા ગુરુ આદિની જે શુશ્રૂષા કરવામાં આવે
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy